पृष्ठम्:न्यायलीलावती.djvu/८०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती कण्ठाभरण-सविवृतिप्रकाशोनालिता ७२५ धर्मयोरधिकरणाभेदमात्रसिद्धेः । न द्वितीयः । नत्राभेदानुभवाभा- वात् । जय गौरित्यनुभवस्य किमालम्बनम् १ गोत्वं व्यक्तिस्त त्समवायश्चेति (१) । एवंसति गोत्वं गोत्वं, व्यक्ति व्यक्तिः, सम्बन्ध सम्बन्धः इति प्रतीतिः स्यान गौरिति । यदि च गोत्वं व्यक्तिस्तत्सम्बन्धश्चेति गौरिति ( २ ) प्रतीतिविषयः, गोत्वसम्बन्धो भूतकमित्यत्र किं न गौरिति भूतत्वस्म • प्रत्ययः । गोत्वसम्वन्धित्वेनानिरूपणादिति चेत् । . तर्हि गोव्यक्तावपि तत्प्रत्ययः, तस्या अपि समवायसंसृष्टत्वे- नानिरूपणात् । गोत्वसम्बन्धवैशिष्ट्यं तस्या गोत्वमिति चेत् । कि वैशिष्टयं तदीयत्वम् ? तचेत् सम्बन्धान्तरमनवस्था | तया गोरखेन च समवायस्य निरूपणं [वैशिष्टयमिति (३)] चेत्, तद्रूपे-: न्यायलीलावतीकण्ठाभरणम् । र्थमेव | बटादौ पाकानन्तरं रक्तोऽयं न श्याम इति प्रतीतेरन्त्रोs. न्याभावान्याव्यत्तित्वशंका वैशेषिक मतेऽनुपपनैवेति भावः समवा. यस्य प्रत्यक्षतामाक्षेप्तुं पृच्छति अमेति । उत्तरं गोत्वमिति | समवायस्या. सम्बद्धत्वातदुपरक्तप्रतीतिर्न स्यात् । एवंसतीति दोषान्तरमाह । यदि चेति । सम्बन्धाविशेषात् भूतळादावपि तदुपरक्तप्रतीतिः स्यादि- त्यर्थः । तत्प्रत्यय इति । गोत्वसमवायोपरत इस्यर्थः । तस्या इति । गो- व्यरित्यर्थः । तद्रूपेणापीति | गोब्यक्तिनिष्ठ रूपेणापीत्यर्थः। समवायस्यै. न्यायलीलावती प्रकाश: ति मात्रार्थ: । गौरिति प्रतीतिबलाश वामाशिपति अथेति । तबदिति । तदीयत्वं चेदित्यर्थः । तद्रूपेणापीति | समवायसिद्धिरित्याशय न्यायलीलावती प्रकाशविवृतिः त्यावकः। यदि च मतुष्कोपमजानतामपि तदर्थप्रत्ययस्तदा लक्षणयेति ( १ ) ऋतिपदं] [[० पू० नास्ति | (१ तिप्रविषिषय इति प्रा० पु पा (३) [ ]तर्गतः पाठो मा० go नास्ति ।