पृष्ठम्:न्यायलीलावती.djvu/८०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्याबळीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७२७ अत्रोच्यते । गोवैशिष्ट्यमेव गोरूपत्वम् । बोश- ष्ठ्यं च समवायस्य स्वरूपशक्तिनियमेन (तत्र] (१) गोत्वसम्ब- न्यावभासजनकत्वम् | तस्य च गोत्वव्यअकरूपस्य प्रत्ययान्त रेषु भेटेन भासमानस्यैका कारन्त्र मे कषर्माविष्ठानत्वमनुभूयते । ननु त सामान्य (२) प्रथमपिण्डोपलम्भकालेऽनुवृत्तत्वेनानुभूयते व्यावृत्तत्वेन वा ? नाद्यः । प्रथममनुवृत्ततानवभासनात् । द्वितीये न्याय लीलावती कण्ठाभरणम् तस्य चेति । गोरूपस्य पिण्डस्येत्यर्थः । एकाकारस्य विवरण- मेकधम्र्म्माधिष्ठानत्वमिति । अखण्डमसाधारणं गौरितिप्रत्ययगोचर इति पूर्वपक्षिणा यदुकं तदेवोपपादयितुं शंकते नन्विति । अनुवृत्तत्वेन नानावृत्तिनिष्ठत्वेन प. न्यायलीलावतीप्रकाश: यद्वाधकबलेन गौरितिप्रत्ययस्य समधायो विषयस्त- । यद्यध्येकः निराकरणायाह गोत्ववैशिष्टयंमिति । वैशिष्टयं चेति समवायस्तथाप्यधिकरणस्वभावाद्यत्र गोत्वमस्ति तत्र गौरिति प्रत्ययो, यत्र तु तदत्यन्ताभावस्तत्र नेति समवायस्वभाव इति नोकदोष इत्यर्थः । अत एव गोरिव गोत्वसमवाययोरपि गोश्व- सम्बन्धावभासजनकत्वादतिव्याप्तिरित्यपास्तम् । तस्य चेति । गोत्वब्य अकपिण्डमात्रस्य एकाकारत्वस्य, विवरणमेकधर्माधिष्ठानत्वामीत । एक- धर्माश्रितत्वमित्यर्थः । अतोऽनासादितेत्यादि यदुक्तं तन्नेति भावः । प्रथममिति । अनुवृत्तत्व मे कव्यक्तिवृत्तित्वे सत्यपव्यक्तिवृत्ति. त्वमपरव्यक्तिवृत्तिताज्ञानं विना ज्ञातुमशक्यमित्यर्थः । द्वितीये विति । न्यायलीलावतीप्रकाशविवृतिः न्धितया च न जातिरूपमित्यतिरिक्तमेवेति भावः । यत्र गोत्वमस्तीति । यत्र विशेषणतायां विशिष्टबुद्धिजनकत्वं नियामकम्, जनकतायां च स्वभाव एव शरणमिति भावः । अतिव्याप्तिरिति । गौरितिप्रत्ययप्रसङ्ग इत्यर्थः । एकत्वभ्रमं निवारयति पिण्डमात्रस्येति । पौनरुक्त्यमपाकरोति वि. (२) ननु च सामान्य मा०५० पाठः । (१) [ ] चिह्नस्थः पाठो प्रा० पु० नास्ति ।