पृष्ठम्:न्यायलीलावती.djvu/८०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७२९ तीनि प्रत्ययगोचरस्य भावस्य अन्योन्याभावविरहे सर्वत्रान्यो- न्याभावविरहमान | अथ (गोरिति जाने ज्ञानेऽपि व्यक्तिज्ञानाज्जा निज्ञानेन च गॉगरिति व्यवश्यमुकम्भा ज्जातिव्यंकरभित्रा व्यक्ति जाति भिन्नाभिन्नत्वमनुभ- सिद्धमिति चेत् । न । जातिव्यञ्जकत्वेन व्यवश्यमुपलम्भो जातिमनीतौ न तु जात्यभेदेन | एका हि जातिरनुभूयते भिन्ना तु व्यक्तिरित नानुमानम् । तद्धि भिन्नमामन्नं वा भिन्नाभिन्नं मा- घयेन् | नाद्यः | मत्प्रतिपक्ष []नापत्तेः । न द्वितीयः । तदन्वयि व्यतिरेक वा ? नाद्यः | भिन्नाभिन्नत्वस्य कचिदपि दर्शनाभा- न्यायलीलावतीकण्ठाभरणम् विषयकप्रतीत्यविषयत्वात् जातिव्र्व्यक्त्यभिन्ना, जात्यविषयकप्रतीति विषयत्वात व्यक्तिजतिर्भिश्चेति शंकने अथेति व्यत्यविषयकप्रतत्यि विषयत्वमन्यथासिद्धमिति नाभेदे लिङ्गमित्याह जातीति । नानुमान- मिति | धर्मधमिणोर्भेदाभेदसाधकमिति शेषः । तद्धीति | भिन्नमनु- मानमनेक भेदसाधकं न परभेदसाधकमित्यर्थः । अभिन्नमिति । एकमे. वानुमानं भिन्नाभिन्नत्वन्तु साधयेदित्यर्थः । सत्प्रतिपक्षभेदेति । भेदाभे न्यायलीलावतीप्रकाशः प्रामाणिकत्वादित्यर्थः । जातियतेरिति । यद्धि यतो भिन्नं तत्तज्ञानेऽपि भालत इत्यर्थः । तदविषयकज्ञानाविषयत्वमन्यथोपपत्रमित्याह जाति- व्यजकत्वेनेति । जातिव्यक्त्योर्विरुद्धधर्माध्यासं भेदकमाह एका हीति । नानु- मानमिति भेदाभेदसाधकमिति शेषः । तद्धीति । तद्धि प्रमाणं भिन्नं व्य किजात्योर्भेदग्राहकमेकमपरं चाभेदग्राहकमित्यर्थः । सत्प्रतिपक्षतेति । स मानबलतया शायमानेन वोधितसाध्यविपर्ययत्वाद्भेदाभेदसाधकयो. रित्यर्थः । सामानाधिकरण्यं शाब्दमार्थे वोभयमप्यन्यथोपपत्रमित्याह न्यायलीलावतीप्रकाशविवृतिः वरणमिति । एकमेवानुमानमिति । एवञ्चानुमानाभ्यां वा भेदाभेदसिद्धिरे- केनैव वाऽनुमानेन तत्सिद्धिरिति विकल्पार्थ इति भावः । मूले च (१) ( ) चिह्नस्थः पाठो मु० पु० नास्ति | ९२८.०