पृष्ठम्:न्यायलीलावती.djvu/८११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती व्यात्तन्वेन पदार्थज्ञानं ज्ञानम्, नच वैधर्म्याधीनम् । तदपि व्यतिरं किममा ।। १ मिति तत्परिच्छेदोऽयमारभ्यते । ननु व्यति की नानुमानम्, जीवच्छरीरं सात्मकं इच्छावच्चात्, यन्निरात्मकं न नदिच्छा था घटः । इच्छादयोऽष्टद्रव्यातिरिक्तद्रव्याश्रिताः अष्टद्रव्याश्रितनापतौ(२) गुणवान् न यदेवं न तदेवम्, यथा भुवो रूपमित्यादिकं हि तत् । अत्र च पक्ष[स्य] विशेषणं , न्यायलीलावतीकण्ठाभरणम् ७३२ • व्यावृ त्तत्वेन -इतर भिन्नत्वेन वैधर्म्याधीनं-तन्मात्रवृत्तिधर्म्मा- धीनम् | तनूपरिच्छेद इति । तादृशपूर्णपक्षनिरासपरिच्छेद इत्यर्थः । व्यतिरेकानुमानपरिच्छेद वा । व्यतिरेकी नानुमानामेति । असत्प्रतिपक्षो धर्मो नानुमानमित्यर्थः भागासिद्धिवारणाय जीवदिति । सात्मकत्वं भोगजनकमनःसंयोगाधिकरणकत्वम्, भोगाधारसंयोगाधार संयोगा धिकरणत्वं वा । इच्छावत्वादिति । इच्छाजन्य विशेषगुणजन्यक्रिया. न्यायलीलावतीप्रकाशः त्यर्थः | तस्माद साधारणतया सामानाधिकरण्यं संशायकं नतु निश्चा- यकम् । यद्यपि वशिषिकाणामसाधारणो धर्मो न संशयहेतुस्तथापि न्यायदर्शनमाश्रित्योक्तमिदम्, न्यायनये तु प्रत्यक्ष एव समवाय इत्यु. पक्रमात् ॥ उत्तरप्रन्थप्रबन्धोपयोगार्थमाह व्यावृत्तत्वेनेति । तदपीति | अपिशब्दः साधर्म्यापेक्षया | पक्षस्येति । लिषाधयिषितसाध्यधर्मणो धर्मिणः पक्ष- न्यायलीलावतीप्रकाशविऋतिः यद्वा घटादावेव नित्यतामित्यन्वयः | व्यावृत्ततयेत्यत्र ज्ञानादेरिति शेषः । कचिज्जन्यजलादेरिति पाठः, स तु सुगम एव | वैधम्र्म्यातिरिक्तस्य व्यतिरेक्यनुमानत्वेन समुचेयस्याभावादाह अपिशब्द इति । तथाच व्यतिरेकि तदप्यनुमानमिति योजनयाऽनुमा- नत्वेन साधर्म्यमेव समुद्येयं मूल इति भावः । पक्षपदार्थ दर्शयन्नेव साध्यस्य विशेषणत्वमुपपादयति सिषाधियिषितेति । ज्ञानसमानाधिक ( १ ) क्यनुमानमिति प्रा० पु० पाठः । ( २ ) त्वेऽनुपपत्तावित प्रा०० पाठः ।