पृष्ठम्:न्यायलीलावती.djvu/८१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- -विकृतिप्रकाशोद्भासिता ७३३ प्रतीतं न वा १ न चेद [प्र] मि.विशेषण: पक्षः । प्रतीलं चेत्, यत्र तस्मतीतं तत्र तोवृत्तिव्यवृत्तिवां ? इतिश्वेन्वयव्य निरोकिन्वम्, व्यावृत्तिवेदमाघारगानैकान्तिकता | अनध्यवमिती वा] (१) । अप्र सिद्ध माध्यसंसर्गमिव माध्यविशेषणमध्यप्रसिद्धमेव स्त्रशक्तिवेंचि , न्यायलीलावतीकण्टाभरणम् वत्त्वादित्यर्थः । एवं व्यतिरेकेऽप्यूह्यन | पविशेषणस्य - साध्यस्य । नचेदिति । तथाच पक्षलाध्यविशिष्टप्रतीतिरनुमितिर्न स्थादित्यर्थः । विशेषणज्ञानाद्यपेक्षत्वात् विशिष्टवनीते! रति भावः । तत्र प्रसिद्ध साध्यवति असाधारणत्वमिति । सति सपक्ष लपक्षायावृत्तो हेतुर साधारण इत्यर्थः । व्यतिरेकानुमानमस्तैिवाप्रसिद्धं साध्यं सेतस्य तीत्याह अप्रसिद्धमिति । ननु बाघात विषाणं शरीरे न सिध्यति न्यायलीलावतीप्रकाश: , स्य विशेषणं साध्यमित्यर्थः । अप्रसिद्धति । तथाच पक्षविशेष्यिका सा ध्यविशेषणिकाऽनुमितिर्न स्पाद्विशेषणशानं विना विशिष्टज्ञानाभा- वादिति भावः । यदीच्छा समवायिकारणजन्या कार्यत्वात् तच्च स मवायिकारणं पृथिव्याद्यष्टभिन्नं पृथिव्यादित्वें बाधकत्वादिति पृथि व्यादिभिनात्मसिद्धौ तद्वत्वं जीवच्छरीरे साध्यते, तदा घटादौ तद स्तीति ततो हेतुव्यावृतावसावारण्यं स्यादिति ज्ञानसमानाधिकरण शानकारणीभूत संयोगाश्रय कार्यत्वं सात्मकत्वम्, शरीरात्मसंयोगस्थ ज्ञानकारणत्वात्, आत्ममन सोस्त थात्वेप्य कार्यत्वात्, तञ्च शरीरादन्य त्राप्रसिद्धं शरीरे च सिद्धौ सिद्धसाधनम् । एतेनेच्छाऽसमवायिका. कारणसंयोगावच्छेदकत्वस्याभावो घटादौ दृष्टः तद्यतिरेकः शरीरे साध्यत इत्यपास्तम् । इच्छाऽसमवायिकारण संयोगावच्छेदकत्वस्य शरीरादन्यत्राप्रसिद्धेः । अप्रसिद्धसाध्येति । यथा सिषाधयिषितस्य पक्ष- संसर्गमप्रसिद्धमेव साधयति तथा सिषाधयिषितमध्यप्रसिद्धमेव सा घयतीत्यर्थः । स्वशक्तीति । व्यतिरेकव्यातिपक्षधर्मताबलादित्यर्थः । न्यायलीलावतीप्रकाशविवृतिः रणेति चक्षुर्घटसंयोगमादाय घटे प्रसक्तिवारणाय समानाधिकरणा. न्तम् । घटात्मसंयोगमादाय तत्रैव प्रसक्तिवारणाय ज्ञानकारणीभूतेति । ( १ ) [ ] चिह्नान्तर्गतः पाठो प्रा० पुस्तके नास्ति । असाधारणत्वम् इति तु मिश्रसंमतः ।