पृष्ठम्:न्यायलीलावती.djvu/८१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७३७ च्छादीनां द्रष्याश्रितत्वेऽनुमितेऽद्रव्यातिरिक्ताश्रितत्वं अष्टद्रव्या- तिविपिग्मंयो) द्रव्याश्रितत्व विशिष्ट- च्छादिषु अष्टव्यातिरिक्ताश्रितत्वमाशङ्कयमानं शङ्का विषयपर्यालो- न्यायलीलावतीकण्ठाभरणम् | त्वादिति । संशयांवषयत्वात्तद्धीनस्मृतिविषयत्वाद्वेत्यर्थः । तदुभय मुपपादयति इच्छादीनमिति | इच्छा द्रव्याश्रितेति सामान्यतोहटेनानु. न्यायलांलाय सांप्रकाशः यद्यप्यत्रोच्यत इत्यत्र न हेतोरपेक्षा तथाप्यभिधाने विषायणि वि. षयस्य हेतुत्वं विवक्षितत्वा सम्भावितत्वादिति पञ्चमीनिर्देशः । ननु साध्यस्य सम्भावना ज्ञानविशेषः, सच प्रकृते नास्तीत्युक्तमित्यत आह्व इच्छानिःमिति । इच्छायाः द्रव्याश्रितत्वे पृथिव्यादौ बाधकानव- तारदशायां विप्रतिपत्तिवाक्यात द्रव्याश्रिता इच्छा अष्टद्रव्यातिरिक वृत्तिर्नवेति संशयात् अव्यानिरिक्तद्रव्यवृत्तित्वं प्रसिद्धमिच्छायां साध्यत इत्यर्थः । यद्यपि विप्रतिपत्तिर्न वैशेषिकाणां संशयहेतुस्त थापि विप्रतिपत्तिशब्देनात्राश्रितत्वं साधारणधर्म एवोक्तः, संशय- प्रसिद्धमपि साध्यं व्यतिरेकादिनिरूपकं साध्यज्ञानमात्रस्य तद्धेतु- स्वात् । न चैवं संशयादेव पक्षे साध्यसिद्धेः किं व्यतिरेकिणेति वा- च्यम् | साध्यनिश्चयार्थं तत्प्रवृत्तरिति भावः । नन्वेवं द्रव्याश्रितत्व- विशिष्टायामिच्छायामष्टद्रव्यातिरिक्तवृत्तित्वज्ञानेऽष्टद्रव्यातिरिक्तद्र व्यवृत्तित्वं कुतो ज्ञातमित्यत आह शङ्काविषयेति । यद्यपि शङ्काविषया लोचना न संशयहेतुस्तथापि द्रव्याश्रिनेच्छा अष्टद्रव्यातिरिक्ताश्रि- ता नवेति संशयात् इच्छाया अष्टद्रव्यातिरिक्ताश्रयोपस्थितौ पश्चा- न्यायलीलावती प्रकाशविवृतिः भाव साधनपरमिति मन्तव्यम् । विवक्षितत्वेति । यद्यपि तद्विवक्षायामध्य प्रयोजकतया नान्वयबाँधस्तथापि च ज्ञानकारणीभूतज्ञानविषय- तावच्छेदकत्वलक्षणप्रयोजकत्वमेषात्र पञ्चम्यर्थस्तरकल्पने चानादि. शिष्टविवक्षैव नियामकेति भावः । यद्यपीति । तन्मते साधारणधर्मंद. र्शनस्यैव सर्वत्र संशयकारणत्वादिति भावः । तथापीति । विरुद्ध विष ( १ ) संशयोत्पत्ताविति प्रा० पु० पाठः ।