पृष्ठम्:न्यायलीलावती.djvu/८२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४२ न्यायललावर्ता व्यतिरेकवेयवान | किन्त्वेतन्न सर्वव्यतिरेकिसमाधानम् । न्यायलीलावतीकण्ठाभरणम् इतरभिनेत्यादौ नायं प्रकार इत्याह किन्विति । ननु साध्यप्रसिद्धिमात्रं समाहितं न तु वैषम्यादिकमपि, तथाहि न्यायलीलावतीप्रकाशः शयस्य निश्चय कार्यकरत्वं, साध्यनिश्चयं विना तद्व्यतिरेकनिश्चयम्- लतर्कस्याप्यनवतारात्, अन्यथाऽष्टद्रव्यातिरिक्तद्रव्यवृत्तित्व निरूपणे तोंदयः तदये च तत्सहकृतसाध्यसंशयस्य साध्य. व्यतिरेकनिश्चायकत्वमित्यन्योन्याश्रयात् । न च संशयजन्यस्मृते. निश्चयत्वं, संशयस्य संस्काराजनकतया स्मृत्यजनकत्वात्, जनकत्वे स्मृतेरपि कोटिद्वयालम्वनत्वेन संशयरूपत्वात् स्वार्थानुमाने वि. प्रतिपत्तिवाक्याभावादुक्तसामग्यप्रसिद्धेः । अतएव विप्रतिपत्ति रूपाद्वादिवाक्यादाकांक्षादिमतोऽपूर्वार्थप्रतिपादकात्साध्य प्रसिद्धिरि त्यपास्तम् । वादिवाक्यस्य संशायकत्वेनानिश्चयकत्वाच्च । न्यायलीलावती प्रकाशविवृत्तिः तिरेकानश्चयाभावेऽपि अन्यत्र व्यतिरेकनिश्चये बाधकाभावस्तथापि क्वचिदपि निश्चयाप्रसिद्धौ योग्यानुपलब्धिरभावग्राहका न सम्भ वति इत्यत्र तात्पर्यम् । वस्तुतस्तु संशयोपस्थितमपि तदेव- मिति निषिध्यते यत्संशये कोटित्वेन विषयो न तु यद्विषये संशय तत्पर्याप्तिस्तदपि, तस्यात्यन्तासत्तुल्यत्वादन्यथा शशो वि. पाणं नवेति संशयोपस्थितशशविषाणनिषेधापत्तेः । प्रकृते च न साध्यकोटिकः संशयस्तदप्रसिद्धे, किन्तु पर्यालोचनया साध्योपस्थितिरिति भावः । संशयस्य संस्काराजनकतयेति । यद्य पि विशिष्टज्ञानत्वमेव लाघवात्संस्कारजनकतावच्छेदकं, तथा विरोधिसंस्कारत्व प्रतिबन्धकत्वमन्यथा भावज्ञानाव्यवहितप्रतियोग्यारोपस्यापि संस्कारजनकत्वे तथास्म- रणापत्तेरित्यभिप्रायेणेदम् | यथाश्रुतमभिप्रेत्याह स्वार्थानुमान इति । वादि वाक्यस्येति । यद्यपि वाक्यस्य न संशायकत्वं तथाप्यनाप्तोक्तत्वश ट्र्या निर्णयाजनकत्वे पदार्थोपस्थापकतय | संशयप्रयोजनकत्वं त पि विरोधिज्ञानस्यापि स्येति मन्तव्यम् ।