पृष्ठम्:न्यायलीलावती.djvu/८२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्याबलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता न्यायलीलावतीकण्ठाभरणम् अन्यस्य व्याप्तिग्न्यस्य पक्षधर्मता, उपनयवैयर्थ्य च नहि व्याप्तिः पक्षे उपसंहियते येन तत्सार्थकता स्यात्, किञ्चान्वयव्यतिरेकव्या. तयोरुभयोरपि गमकत्वेऽननुगमः, न वा साध्यप्रसिद्धिरयुक्तप्रका. राणां संशयादीनां साध्यानिश्चायकत्वात् निश्वायकत्वे वा व्यतिरे न्यायलीलावतीप्रकाशः , उच्यते । इच्छाश्रयो द्रव्यं पृथिव्याद्यप्रद्रव्यभिन्नमव्यावृत्तिधर्म- वस्वादित्य मृद्रव्यातिरिक्तद्रव्यसिद्धाविच्छायामष्टद्रव्यभिन्नद्रव्यवृत्तित्वं साध्यम् साध्यप्रसिद्धिश्च द्रव्यत्वे, इच्छाविशेष्यकाढव्यभिन्नद्रव्य- बुद्धिश्च केवलव्यतिरोकिसाध्या | न च द्रव्यत्वादेः सपक्षायावृत्ता- वसाधारणत्वम्, तद्धि सत्प्रतिपक्षोत्थापकतया दोषावहं, प्रकृते च न हेतोः माध्याभावसाधक्रत्वं विपक्षे बाधकाभावात् साध्य माधके च तत्सत्वात् । एतेन केवलव्यतिरेकि नानुमानं सर्वत्र प्रमेयत्वादिना सम्प्रतिपक्षग्रस्तत्वादित्यपास्तम् । विपक्षबाधकेन व्यतिरेकिणो बल. चत्वात् | सात्मकत्वानुमानं चेत्यम् - इच्छाइसमवायिकारण. सिद्धाविच्छात्वं नित्येन्द्रियग्रा. संयोगासमवायिकारणकवृत्ति ह्यविशेषगुणवृत्तिगुणत्व साक्षाद्याव्यजातित्वात् शब्दत्ववत् । अत्र स्नेहत्वव्यावर्त्तनार्थं नित्येन्द्रियग्राह्यत्वम् । आत्मैकत्वव्यावर्त्तनार्थं विशेषगुणेति | शब्दजन्ये शब्दे शब्दप्रयोज्यजातिव्यावृत्यर्थं साक्षा ह्याप्योति विशेषणम् । स चासमचायिकरणं संयोगः किञ्चिवच्छिन्नः संयोगत्वात् । आत्मसंयोगमात्रस्येच्छाजनकत्वेऽतिप्रसङ्गादितीच्छा. समवायिकरणसंयोगावच्छेदकत्वं जीवच्छरीरस्य साध्यते । . न्यायलीलावतीप्रकाशविकृतिः साध्यप्रसिद्धिरिति | इदं च द्रव्यत्वाश्रयाश्रितति सामान्यतो दृष्टावतारे | यदि तु द्रव्याश्रितेत्येव तदवतारस्तदेच्छायामेव प्रसिद्धिः, द्रव्यत्वे साध्यतावच्छेदकावच्छिन्न प्रसिद्धेरभावादिय वधेयम् । अत एवाग्रे इच्छाविशेष्यकेत्युक्तम् । आत्मैकत्वेति । आत्मै- कत्ववृत्तिसंख्याव्यावर्त्तनार्थमित्यर्थः । स चेति । स च संयोगः किञ्चि दवच्छिष्टः सन्नसमवायिकरणामेत्यन्वयः, तेनाग्रतनविपक्षबाधकं घटते सात्मकत्वं जीवच्छरीर इति समान संवित्संवद्यतयाऽधिकरण. विशेषनरपेक्ष्यण सामान्यतस्तत्प्रसिद्धेरिति भावः ।