पृष्ठम्:न्यायलीलावती.djvu/८२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतां कण्डारण-विवृतिप्रकाशासिता (२) सि रणव्यवहारफलम् १) म च तल्लक्षणविशिष्टता यतीति व्यर्थ तदनुमानम् । व्यवहारस्तुशब्दयोगात्मा गन्ध- वती पृथिवीत्युपदेशवलादेव गांजानीयो गौरिनिवद्भविष्यति । असाधारण (संवेदनरूपों) हि व्यवहारावर्तकधर्मात्मकळक्षणा- विष्ठितत्वगोचरो भविष्यति । हानोपादानलक्षणोऽपिच व्यवहा रस्त जातीयस्येष्टानिष्टसाधनलावन्नो ३) भविष्यति जलानल- न्यवलीलावतीकण्ठाभरणम् ७४७ वत्वेन प्रवृत्तिनिमित्तन पृथिवीपदबाच्योऽयमित्यनुमितिलक्षणव्यव हारप्रवृत्तिरित्यर्थः । अतो न व्यवहार इत्यनेन पोनरुक्त्यं तत्र गन्ध वत्वस्य उपलक्षणत्वाभिप्रायात् सचेति । व्यवहार इत्यर्थ: । पृथि न्यायलीलावतीप्रकाशः परार्थशब्दप्रयोगवैयर्थ्यान् | नापि विप्रतिपन्नवार्य तत्, यो हि लक्ष णस्येतरभंदे विप्रतिपद्यते स लक्षणस्य विपक्षावृत्तितायामपति लक्ष णस्य विपक्षव्यावृत्यनिश्चये कथं विप्रतिपन्नमपि प्रति लक्षणाभिधा- नम् । किञ्च जलाधेकैकभेदे साध्येऽसाधारण्यम्, मिलितजलादि प्रतियोगिकभेदे च साध्ये साध्याप्रसिद्धिः । न च घटादावेव तत्प्र सिद्धिः, तथासत्यन्वयिन एव तत्सिद्धेरिति भावः । व्यवहारानुमान. पक्षं दूषयति व्यवहारस्त्विति । असाधारणति । व्यावृत्तज्ञानस्वरूपो व्यव हारो लक्षणरूपव्यावर्त्तकधर्मज्ञानादन्यत्रेवात्रापि स्यादित्यर्थः इष्टा- निष्ठति । तज्ज्ञानमपि तज्जातीयत्वज्ञाननिबन्धनमिति व्यवहारोऽपि न व्यतिरोर्कसाध्य इत्यर्थः । यद्यपि जलादीनां त्रयोदशान्योन्याभावास्त्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते, अत एवाकाशेऽपि व्यतिरोकणा जलादिमिलि - तप्रतियोगिकान्योन्याभावाप्रतीतावपि त्रयोदशान्योन्याभावास्त्रयो न्यायलीलावतीप्रकाशविवृतिः मा भूदित्यत आह व्यवहारानुमानपक्षमिति | ( १ ) रणव्यवहारप्रवृत्तिः कलमिति मु० पु० पाठः, व्यवहारः फलामति व मिश्रसम्मतः पाठः | ( २ ) विशिष्टताबोधेनेति सु० पु० पाठः | ( ३ ) इत्यानिष्टत्व निबन्धन इति प्रा० पु० पाठः ।