पृष्ठम्:न्यायलीलावती.djvu/८२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सवितायोद्भासिता ७४९ क्यनुमानं लक्षणमिति (१) योग्यतया तस्याव्याव्यतिव्याप्तिविरहि णोऽविद्यमानसपक्षस्य विपक्षमात्र व्यावृत्तस्य पक्षधर्मस्य व्यति रेकिस्वभावत्वात् न तु माध्यस्य कस्यचिदनुमानार्थं तदुपन्यासः । तस्य च प्रत्यक्षेण पृथिवीन्वाद्यवान्तरजातिनिरूपणे तत्सहकारि- स्वनोपन्यासः न धन्यथा प्रत्यक्षण पृथिवीत्वं शक्यनिरूपणम्, न्यायलीलावतीकण्ठाभरणम् तस्य चीत 1 वृतादावपि गन्धवत्वं पृथिवीत्वपरिचायकता. मात्रेण उपयुक्तं न त्वितरभेदानुमानकत्वेन वेत्यर्थः । न ह्यन्य. न्यायलीलावतीप्रकाशः यमेतत्क्रयादिव्यवहारयोग्यत्वेन व्यवहर्त्तव्यामित्याप्तेनोपदिष्टे व्य त्यन्तरेऽपि तज्जातीयत्वेन तल्लक्षणेन या तत्वज्जातीयत्वव्यव. स्थापकेन क्रयादिव्यवहारयोग्यत्वमनुमीयो तथा प्रकृतेऽपि कचि व्यक्ताचियं गन्धवती पृथिवीत्वेन व्यवहर्त्तव्येत्याप्तेनोपदिष्टे गन्धव व्यक्त्यन्तरे पृथिवीव्यवहारः साध्य इत्यर्थः । न च तत्रान्वय्यनुमानं प्र कृते च वैधर्म्यामिति वैषम्यम्, अनुमानमात्र एव तात्पर्या, जला दौ चश्वरस्याधुनिकस्य वा सङ्केतस्य सन्देहेऽपि निर्गन्धावृत्तिपृथि वीशब्दप्रवृत्तिनिमित्तत्वत्त्वमनुमेयम् । ननु प्रत्यक्षंणैव पृथिवत्वादि ग्रहसम्भव किमर्थ गन्धवत्वादिलक्षणमित्यत आह तस्व चेति । गन्ध न्यायलीलावतीप्रकाशविवृतिः दूदूषणादेव नान्योन्याभावस्य साध्यतेति भावः 1 अनुमानमात्र एवेति । तथाच तावन्मात्रे दृष्टान्तो व्यतिरेकि प्रवृत्तिश्चान्वयास्फु रणदशायामेवेति भावः । ननु जलादौ पृथिवीशब्दत्ववाच्यत्व सन्देहे गन्धवत्वन पृथिवीत्वन वा तद्नुमानं तद्विरहिण्यपि तद्यवहारे सन्दे हेन तस्याप्रयोजकत्वादत आह जलादाविति । जलादौ पृथिवीश- ब्दवाच्यत्वसन्देहे निर्गन्धावृत्तित्वं तत्प्रवृत्तिनिमित्तस्यानिश्चि तमिति साध्यनिश्चयाभावान्नानुमानम् । न च नानार्थत्वमादाय तन्नि वयस्तदर्थकतामादायापि सन्देहात्तथापि ताशसंशयानवतार दशायामुक्तसंशयावतारदशायामिदमनुमानमविकलमिति भावः 1 ( १ ) लक्षणं व्यतिरेक्यनुमानमिति प्रा० पु० पाठः ।