पृष्ठम्:न्यायलीलावती.djvu/८३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ म्यायलीलावती मान्यलक्षणं विना कथं विशेषलक्षणमिति चेत् । न । नियमान- भ्युपगमान | लक्षणोपयुक्तसामान्यमंभवे हि मामान्यलक्षणाव. मरो न तु विशेषलक्षणप्रवर्तकत्वेन ! तत्र भावः नदिति प्रत्ययविषयों गुणाश्रयो द्रव्यम् । नत्र · न्यायलीलावती कष्टभरणम् विषयत्वं प्रमेयपदप्रवृत्तिनिमित्तं, प्रमाध्यक्तीनां नानात्वेऽपि परम्प- रासम्बद्धं ज्ञानत्वमेव विषयावच्छेदकम् ईश्वरप्रमाया एकत्वात्, सैव वा विषयावच्छेदिका प्रमेयत्वेऽपि तदेच प्रमेयत्वं वर्त्तते, न चात्मा- श्रयः, प्रामाणिकत्वादियर्थः । ननु प्रमेयसामान्यलक्षणं विना नांद्वे- शेषाणां द्रव्यगुणकर्म्मादीनां लक्षणमनुपपत्रमित्याह – सामान्थेति । यत्र विपक्षसम्भावना तत्र सामान्यं लक्षयितुनुचितं न तु सर्वत्रेत्याह नियमेति । तदेवाह लक्षोपयुक्त | लक्षणाईसामान्यसम्भव इत्यर्थः । लक्षणप्रयोजनमुक्का पदार्थानां लक्षणमवतारयति तत्रेति । न्यायलीलावतीप्रकाशः प्रमाव्यक्तीनां भेदात् । सामान्यलक्षणं विनेति । प्रमेयवामान्यलक्षणं वि. ना कथं तद्विशेषात्मादीनां लक्षणमित्यर्थः लक्षणोपयुक्तेति । यत्र ला. मान्यलक्षणं विना विशेषलक्षणमशक्यं तत्र सामान्यलक्षणं विसरेत् नतु सामान्यलक्षणं विना विशेषलक्षणमेव न भवतीत्यर्थः । तत्रेति | लक्षणात्मकत्रेधर्म्येषु मध्ये इत्यर्थः । सदितीति । ननु सद्य- दि सत्ताजातिमत् तदा सामान्यादाकयाप्तिः, अथ स्वरूपसत्तावत् तर्ह्यभावेऽतिव्याप्तिः न्यायलीलावतीप्रकाश विंवृतिः प्रामाणिकत्वादयमात्माश्रयो न दोषायेत्याप द्रष्टव्यम्, अतएव कदा चित्तत्प्रमायामपि तत्प्रमा विषयत्वम् । इदं चानुगमाभिधानमुपाध्य न्तरसाधारण्याय, प्रकृते स्वीश्वरप्रमामैकामादायापि समाधिसम्भ वादिति रहस्यम् । सामान्यलक्षणं- सामान्यावच्छिन्नेतरमेदशापकम् । एवमप्रेपि । सामान्यायव्याप्तिरिति । मूले प्रत्ययपदेन प्रमाया उक्तत्वाद- न्यथाऽतिप्रसङ्गादिति भावः । नन्वभावत्वमपि भावत्वात्यन्ताभाववत्वमित्यन्योन्याश्रय इत्यरु.