पृष्ठम्:न्यायलीलावती.djvu/८३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती वानचलनात्मकः समवायिकारण नाहीनो गुणः । संयोगविभाग. योरसमवायिकारणं (१) कर्म, द्वित्वे तात्पर्यम्, तेन संयोगविभागव्यु ? न्याय लीलावतीकण्ठाभरणम् मत्वम, असमवायिकारणवृत्तिकमवृत्तिजातिमत्त्वं वा गुणलक्षण- मिति भावः । संयोगविभागयोरिति द्विवचनलस्यमर्थ स्फुटयति द्वित्व इति । प्रयोजनमाह नेति । तयोः प्रत्येकमात्रक रणत्वात् । अनित्यमात्रवृत्ति सत्तासाक्षाव्याव्यज्ञानिमत्त्वं कर्मलक्षणमिति भावः । ननु यत्र सं योगनाशपूर्वकाल एवाश्रयनाशात् कर्मनाशस्तत्राव्याप्तिरुभयाज. न्यायलीलावतीप्रकाशः प्रागभावप्रध्वंसावपि तद्यवच्छेदो, न चैवमननुगमः, प्रतियोगितत्प्राग- भावप्रध्वंसानामन्यन्ताभावासमानाश्रयत्वेनैवानुगमः । समवायिका- रणत्वं द्रव्यत्वं तदवच्छेदकं चोकमेवेन्यप्याहुः । सामान्यवानिति | कर्मा- वृत्त्यसमवायिकारणवृत्तिजातिमत्त्वं, सामान्य मात्राश्रयकर्मान्यत्वं वा गुणलक्षणम् | द्विश्वे तात्पर्यमिति संयोगविभागयोश्च प्रत्येकं तदसम न्यायलीलावतीप्रकाश विवृत्तिः वस्तुतः समवायसम्बन्धनिरूपकत्वमेव सावत्वम्, निरूपकता प्रतियो गित्वानुयोगित्वाभेदान्यतमसम्बन्धेनेति तत्त्वम् | भावत्वाभावत्वादिक मखण्डमेव सामान्यपदार्थान्तर्गनं समवायावरहाज्जातिभिन्नम् इति रत्नकोषकृतः । प्रतियोगितमागभवति । इदं वैकमिदं सकलप्रतियोगिवृ त्यस्तीत्येतावनात्रख्यापनायोक्तमन्यथा गुणाभावाभावत्वस्यैवानुग- मकस्य सम्भवादेनदुपन्यासासङ्गः । न च प्रतियोगितावच्छेद- कत्वेनैतदुपन्यासः तस्यातिप्रसक्केरभावज्ञानजनकी भूतज्ञानागोच रत्वाश्चेति ध्येयम् । समगयिकारणत्वमिति । अत्र द्रव्यत्वं द्रव्यलक्षणमित्य- र्थः। उक्त मवेति । गुणात्यन्ता मावाभाववत्त्वमेवेत्यर्थः | द्रव्यत्वमेव तदव च्छेदकं लाघवादित्यरुचिविभावनमित्यप्याहुरिति । सामान्यवानित्यत्र सामान्यमुपाधिरपीति सामान्यादावतिव्याप्तिरतो व्याचष्टे कर्मेति । अत्र कर्मणि द्रव्ये सामान्ये चातिव्याप्तिवारणाय विशेषणत्रयम् । अस मवाधिकारणत्वं च पारिभाषिकं, समवायिकारणभिन्नत्वं वा, आधे ( १ ) गासमवायिकारण-मु०पू० पाठः ।