पृष्ठम्:न्यायलीलावती.djvu/८३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतकण्ठाभरण-वृतिप्रकाशोलासिता ७५६ दासः । न चाकून (१ फलमिद्वः तस्यापि (२) हेतुस्वभावग्राह कमानविषयीकृतत्वात् तदभावस्य तु सहकारिविरहाधीनत्वात् न्यायलीलावतीकण्टाभरणम् , , नकत्वादित्याह नवति। अतफले- अन्तसंयोगलक्षणफले । तत्रापीति । कममत्वावच्छेदेनेव संयोग प्रति स्वरुपयोग्यतायास्तत्रापि सत्त्वा. न्यायलीलावतीप्रकाशः वायिकारणत्वमित्यर्थः । ननु संयोगः संयोग इव विभागोयलमवा यिकारणमस्तु तत्र तत्कारणत्वपगमात | मैवम् | स्वज. न्यविभागध्वंसक समवायिकारणत्वस्य विवश्चितत्वात् । ननु विनश्यद वस्थसमवायिकर्मणि न तदसमवायिकारणत्वमिति तदव्याप्तिरि त्यत आह न चकृति | हेतुस्त्रभावति । तत्रापि स्वरूपयोग्यतास्त्येवे त्यर्थः । तदवच्छेदकं च संयोगविभागोभयासमवायिकारणमात्रवृत्ति न्यायलीलावतीप्रकाशविवृतिः अन्यतरत्वमादायाऽन्त्ये सामान्यत्वादिकमादाय प्रलक्तायाः साम• न्यादावतिव्याप्तेज्जतिपदेन चारणादिति । सामान्येति । जातिमात्रस. मचायीत्यर्थः । अत्र मात्रपदं द्रव्यवारणाय, जातिसमवायिपदं सामा न्यादिवारणाय । ननु संयोग इति । विभागस्य संयोगपूर्वकत्वनियमात् संयोगस्य तज्जनकत्वे समनायिकारणप्रत्यासन्नतयाऽसमवायिकारण. त्वमपि दुःपरिहरमिति द्वित्त्वविवक्षयापि न निस्तार इति भावः । स्वजन्यविभागेति । कर्मणः प्रथमं विभागस्ततः पूर्वसंयोगनाशस्ततः कर्मण एवोत्तरसंयोग इति क्रमेण भवति कर्मणि लक्षणगमनम्, संयो. गस्य स्वव्यवहितोत्तरलक्षण एवं संयोगजनकत्वमिति नोक्तलक्षण. सम्भव इति भावः । अत्र शरीरप्रतियोगिक पूर्वदेशविभागनाशक. शरीरान्तरसंयोगजनकहस्त तरु संयोगेऽतिव्याप्तिरिति स्वजन्यपदम् । शरीरतरुसंयोगस्यापि प्रतियोगितया स्वध्वंसजनकत्वात्पूर्वातिव्या सिताद्वस्थ्यमिति विभागपदम् । विभागस्यापि प्रतियोगितया स्वना- शकत्वात्कारणाकारणविभाग कार्याकार्यविभाजकेऽतिव्याप्तिरिति सं योगपदम् । कालाद्यतिव्याप्तिवारणाय समवायिपदम् । तदवच्छेदकं चेति । यद्यपि कर्मत्वस्य विनश्यतद्वस्थकर्मण्यपि वृत्तेरसम्भवीदं लक्षणम्, ( १ ) अदत्तेति मिश्रसंमतः पाठः । ( २ ) सत्रापति प्रा० पु० पाठः मिश्रसंमतश्च ।