पृष्ठम्:न्यायलीलावती.djvu/८३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती दीपांव नयनावाच्छन्नीजव अन्यथा तान्तवापत्तेः । नित्य- , न्यायलीलावतीकण्ठाभरणम् दित्यर्थः अन्यथेति । बीजत्वावच्छेदनाङ्करं प्रति कर्म्मत्वावच्छेदेन सं. योगं प्रति कारणताग्राहकप्रमाणस्य भ्रान्तत्व पत्तेरियर्थः । नित्यमिति। एकं सदनकवृत्तत्यिर्थः । तेनाकाशादिपरिमाणेषु नातिव्याप्तिः, तेपा न्यायलीलावतप्रिकाशः जातिमत्त्वमिति भावः । (१) वस्तुतो विनश्यदवस्यं समवायिकारणमेव म भवति (२) कार्योत्तरकाले सत एव तत्त्वात् । अन्यथेति । कर्महतुताग्रा. हकमानस्य भ्रान्तता रत्तेः । नित्यावृत्तिसत्तेतरजात्यधिकरणं कर्मेति वा लक्षणम् | नित्यमिति । नन्वऋमिति व्यर्थं व्यावर्त्याभावात् आका शपरिमाणादे रनेकासमवेतत्वात् । अत्राहु: । एकमिति स्वरूपाभिधा- नमात्रं नतु लक्षणार्थम् । यद्वा एकं लक्षणमिति योज्यम्, लक्षणान्तरं न्यायलीलावती प्रकाशविवृतिः तथापि सत्तामादायातिप्रसङ्गस्य वारकेण मात्रपदेनात्र सत्ताव्याप्यत्व- मात्रमभिप्रेतम् नचवं संयोगस्याप्युभ्यासमवायिकारणत्वमिति प्रागे. वोक्तमतः संयोगेऽतिव्याप्तिरिति वाच्यम् । स्वजन्यविभागध्वंसक संयो गासमवायिकारणवृत्तिलत्ताव्याप्य जातिमत्त्वस्य विवक्षितत्वात् । के- चित्तु संयोगस्य विभागासमवायिकारणत्वमेव नास्ति इति मतेनैवेद- मित्याहुः । तन्न उपक्रमावरोधात् । वस्तुतस्तु विनश्यदवस्थामिति । इदं च स्वरूपप्रत्यायनमात्रं न तु प्रकृतोपयोगि कर्मोत्पत्त्यवधिकतृतीयक्षणे- ऽपि द्रव्यनाशे यथाश्रुतलक्षणाव्याप्तेः। कर्मोत्तरेति । न चात्र मानाभावः, अवयव कर्मसामग्रीसहिताया एवावयविकर्मसामग्रयाः कर्मजनकत्व मिति मतेनैतसिद्धान्तसम्भवादित्यन्यत्र विस्तरः । एवन्तु कार्यो. सरेत्यादि कर्मरूपकार्यापेक्षया बोध्यम् । नित्यावृत्तीति । अत्र सत्तेतरत्वं सत्तासाक्षायाप्यत्वमतो न घटादावतिव्याप्तिः । अन्यतरत्वमादायाति प्रसक्तिरिति जातिपदम्। गुणद्रव्ययोरतिव्याप्तिरिति नित्याबृत्तिपदम्, वस्तुतो नव्यत्यासेनानित्यवृत्तिसत्तेत्तरजात्यनधि करणत्वमर्थः । वि. शेषनिषेधस्य शेषप्रापकतया सत्तावत्वमपि लभ्यत इति न सामा. ( १ ) वस्तुतस्तु इति विवृतिक राभिमतः पाठो बोध्यः । ( २ ) कर्मोत्तरेति वि० सम्मतः पाठः |