पृष्ठम्:न्यायलीलावती.djvu/८३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायललावती S५८ अरूप: स्पर्शचान्यवनः (२)शा आकाश: ( २) | अनावरण. परत्वापरत्वः यसमा विनिदान संयोगाअगो विभुः कालः । न च परत्वानुमेयः, नदम्य कारण नामपि कार्यान्यन्वान् । उक्तसंयो गानाधारां त्रिभुर्विशेष गुणरहिता दिक् | ज्ञानाधार आत्मा | अस्पशेपरमाणुर्मनः । यीलवकट भरगम् विवक्षिते तेन न दिश्यतिव्याप्तिः । पिण्डातिव्याप्तिवारणायाह विभु- रिति । तदन्यकारणानां कालपिण्ड योगानां तयाच तत्रातिब्याप्तिः स्यादिति भावः । उक्तइति । सूर्यकिवाविषयक। पेक्षाबुद्धिजन्य- परत्वापरत्वजनक संयोगानाबार इत्यर्थः । तथाच संयुक्त संयोगविषय. कापेक्षाबुद्धिजन्यपरत्वापरत्वालनवाधिकारणसंयोगाधारविभुत्वं सि द्धमित्यर्थः । ज्ञानाधारवं ज्ञानात्यन्ताभावानाधिकरणत्वं विवक्षितम्, अत्यन्ताभावश्च ज्ञानत्वावच्छिन्न प्रतियोगिको ग्राह्यः । अस्पर्शत्वं स्प शांत्यन्ताभावचत्वं, तेन पार्थिवपरमाणी क्षणमस्पर्शे नातिव्याप्तिः । न्यायलीलावतीप्रकाशः एवमग्रेऽपि | भास्वरत्वं जातिविशेषः । परवापरत्वासमवा. यिकारणसंयोगाश्रयत्वं दिशोऽध्यस्तीत्यत उक्तमसाधारणेति । ज्यैष्ठ्यकानिष्ठ्यरेत्यर्थः । दिशस्तत्र कारणत्वेऽपि न तत्संयोगः पिण्डवर्त्ती कारणमिति न तत्रातिव्याप्तिः । विभुरिति पिण्डव्यव च्छेदः । तदन्यकरणानामिति । कालातिरिक्तानामित्यर्थः । उक्तसंयोगति । परत्वापरत्व विशेषासमवायिकारण संयोगानाधार इत्यर्थः, तेन काले नातिव्यासिः | ज्ञानाधार इति ज्ञानसमवायित्वमात्रं, न तु ज्ञानसमवा- यिकारणत्वमपि विवक्षितमीश्वरात्मन्यव्याप्तेः । न्यायलीलावतीप्रकाश विवतिः परमाण्वादावव्याप्तिरित्यत आह भास्वरत्वमिति | नन्वाधारत्वं प्रकार- स्वविशेष इति ईश्वरात्मन्यव्याप्तिरत आह ज्ञानसमवायित्वेति । ननु ज्ञानवृत्ति यत्कारणतावच्छेदकं तद्वत्वं कथं सङ्ख्याया- ( १ ) वायुः - प्रा० ( २ ) आकाशम् – मा० पु० पाठः ।