पृष्ठम्:न्यायलीलावती.djvu/८३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती सम्बन्धः संयोगः | यद्विशिष्टे विभप्रत्ययः स विभागः । एवं परवापरत्व | २६० अर्थप्रकाशो बुद्धिः । अर्थ: स्वाभाविको विषयः, तेन स व प्रकाश्यत इति । मा चाविद्या विद्या च । मिथ्याज्ञानमवि · न्यायलीलावतीकण्ठा भरणम् गुणत्वव्याव्यजातियोगिन्धं संयोगत्वम् | यद्विशिष्ट इति । संयोगनाश. शब्दासमवाधिकारणवृत्तिगुणत्वव्याय. मत्त्वं वा विभागन्वम् एवं परत्वापरत्व इति । यद्विशिष्टे परापरबुद्धि- रित्यर्थः । इहापि जातिविशेष एव लक्षणमिति भावः | कगुणत्वं, संयोगान्याद्य ! प्रकाश इति । इहापि त्रुद्धित्वं जानिर्लक्षणमित्यर्थः । तेनेति । अर्थ. निरूपणाधीननिरूपणत्वमर्थसहनिरूपणत्वमित्यर्थः । मिथ्याज्ञ नमिति | न्यायलीलावतीप्रकाशः त्तिगुणत्व साक्षायाप्यजातिमानित्यर्थः । विशिष्ट इति । उत्पन्नमात्रकर्म• जन्यगुणवृत्तिगुणत्व साश्चाद्याव्यजातिमानित्यर्थः । एवमिति । अत्रापि जातिविशेषो लक्षणमित्यर्थः । 1 अर्थप्रकाश इति । यद्यपि यथाश्रुतं पर्यायत्वान्न लक्षणं, तथापि बु. द्वित्वं जातिरनेनोपलक्षितम् । एतेन प्रकाशो यदि ज्ञानमात्रं तदा ज्ञानादिशब्दै र थनिरपेक्षैरपि बुद्धे प्रतिपादनादसिद्धि, अथ साक्षा. त्कारस्तदा निर्विकल्पकाव्याप्तिस्तस्यातीन्द्रियत्वादित्यपास्तम् । मिथ्या- न्यायलीलावती प्रकाशविवृत्तिः तिव्याप्तिवारणाय | शब्दातिव्याप्तिवारणायाद्येति । अदृष्टेऽतिव्याप्तेः समवायिपदम् । सत्तामादायातिव्याप्तेराह गुणत्वव्याप्येति । साक्षात्पदं भेदलाभाय | गन्धसंयोगान्यतरत्वमादाय गन्धातिव्याप्तेराह जातीति । बुद्धेरपि विषय एव व्यावर्त्तक इत्यभिप्रायेणाह उत्पन्नमन्त्रिीत । संयोगा- तिव्याप्तेराह मात्रेति सुखसाक्षात्कारातिव्याप्तेराह कर्मेति । गुणवृ त्तिपदं गुणवृत्या समवायेन व्याप्यत्वलाभाय | सत्तादावतिव्याप्तेराह गुणस्वव्याप्येति । भेदलाभाय साक्षादिति । विभागजविभागसङ्ग्रहाय जातिगर्भता । यद्यव्येवमपि वेऽतिव्याप्तिस्तथापि सकलकर्मजन्यो, विभागस्तु तथा, लक्षणं च तथा विवक्षितमिति भावः । एतेनेति । अर्थेन सदैव प्रकाश्यत इत्यत्रेति शेषः । वस्तुतो