पृष्ठम्:न्यायलीलावती.djvu/८४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ न्यायलीलावती नायः | भागामिद्धेः [२] अभेटकत्वाच्च । नेतरः । तदनिरुक्तेः । उरवणविधिकोटित्वं तथा निषेधकोटित्वं समकोटित्वं च विशेष इति परमन्यायाचार्या इति चेत् । न चह्निमत्त्वभावाभावसन्दे- न्यायलीलावतीकण्टाभरणम् नुपपत्तिसेवाह तत्र होति । भागसिद्धेरिति । समानधर्जजन्वस्यासाघार धम्मंजसंशयभागऽसिद्धेरित्यर्थः । अभेदकत्वावति | लक्षणं हि ल. श्यस्य भेदकमितरत्र्यावृत्तत्वेन ज्ञापकं भवति, समानधर्म्यजत्वादिकं च संशयमात्रमिनरेभ्यो न व्यावर्त्तयति किन्तु द्विशेषमित्यर्थः । ननु विशेषलक्षणान्येव तानि सन्त्वित्यत आह नेतर इति । लक्ष्यतावच्छे दकानां विशेषाणामनिरुक्तरित्यर्थः उल्बणत्वं -प्रधानत्वं, तथाच वि. घिसाहचर्थ्यात् समानो धर्मो विधिप्राधान्येनालाधारणश्च निषेध प्राधान्येन विप्रतिपत्तिस्तु विधिनिषेधोभयप्राधान्येन संशयविशेष जनयतीत्यर्थः । परमन्यायाचा:- वाचस्पतिमिश्राः, टीकाकृतः । न्यायलीलावतीप्रकाशः पदेन व्यक्तिविशेषो विवक्षितस्तत्राह भागासिद्धेरिति । अथ संशयत्वसा. मान्यं तदर्थस्तत्राह अभेदकत्वाञ्चति । संशयत्वस्य साधारण्येन त्रिवि. धः पंचविधो वेति विभागावोधकत्वादित्यर्थः । उल्वर्णति | साधारण धर्मस्यांवत्वादेः स्थाणुनद भावसाहचर्याविशेषऽपि स्थाणुत्वाभाव. विशिष्टः पुरुषस्तदभावविशिष्टश्व स्थाणुः स्मर्यंत इत्यभावस्य विधि- तैरवीन्येन विधेस्तत्वाधान्येन संस्कारेणोपस्थापनम् असाधारणध र्मजन्ये च संशये सजातीयविजातीयनिष्ठाभावप्रतियोगित्व मसाधार व्यमित्यभावस्य प्राधान्येन विधेरुपसर्जनतयोपस्थितिः, विप्रतिप तिजे तु शब्दो नित्यो नाइनित्योऽनित्यो न नित्य इति विप्रतिपत्ते न्यायलीलावती प्रकाशविवृतिः भागसिद्धरितीति । यदि व्यक्तिविशेष एव धर्मी लक्ष्यस्तदा तद. न्यभागस्य लक्ष्यतयाऽसिद्धेस्तत्रातिव्याप्तरित्यर्थः । संशयत्वस्येति । साधारणधर्मजवादों लक्षणे संशयमात्रस्य लक्ष्यत्वे संशय. त्वस्य सार्वत्रिकतया तस्यापि सार्वत्रिकत्वमन्यथा भागासिद्धेरिति कुतस्त्रैविध्यादिरित्यर्थः । साधारणेति । तथा परव्यावृत्त ( १ ) सिद्धत्वादि मु. पु. पाठः ।