पृष्ठम्:न्यायलीलावती.djvu/८४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६३ हे ऽतिरिककोटेरा[:]] तत्रैवलवणवालवणत्वे इति चेन् । न | मयत्वादी कम्यचिहिविग्हसाहचर्यस्यैव भूयस उपलम्भात् हस्तसमाचरितत्वात | विलक्षणकारणोपलक्षितेऽत्रान्तरजातिये दोस्तीति चेन्न, तस्य साक्षात्कारित्वादिना परापरभावा भावप्रतिक्षिप्तत्वान | अवच्छेदकाभावादेव न घटाभावादिवदु- म्यायलालावतोमरण-सम्धबृतिप्रकाशोहासिता न्यवलीलावतीकण्टा भरणम् इदं बडिमनवेन्यत्र ओटिवटवाभावानोभयविधिप्राधान्यमित्यर्थः । तत्रैवेति । कोटिज्य एवेत्यर्थः । बहिसावाभावकोटिक संशये प्रमेयत्वा दिः साधारणो धम्म वाच्यस्तत्र च साहचर्यवाहुल्यं पुरुषभेदेनानि यतमिति संशयव्यवस्थापत्तिरित्या प्रयत्वादाविति । ननु कारणव्यं ग्यः संशय जातिभेदोऽस्तु प्रत्येकं लक्ष्यतावच्छेदक इत्याह विलक्षणति | तस्येति । चाक्षुषत्वादिना वापरभावानुपपच्या नैवमित्यर्थः । साक्षा चादित्यतद्गुलविज्ञान बहुव्रीहिः सत्प्रतिपक्षस्थले द्वाभ्यां हेतु भ्यां मिलित्वा संशयरूपानुमिनिर्जन्यत इति मतमाश्रित्य वा । ननु घ. भावं यथोपविलामान्यं तथा प्रकृतेऽपि सामान्यत्रयमस्तु ल क्ष्यत्रयभेदकमित्यत आह अवच्छेदकति । अवच्छेदकविशेषाभावे सा न्यायलीलावतप्रिकाशः रुपस्थित गोविधिनिषेधयोः प्राधान्यमिति रुपान्तरेणोपस्थिते धर्मि विशेषे विशेषलक्षणविधानमित्यर्थः । तत्रैवेति । वह्निमत्त्वभावाभाव ए. वेत्यर्थः । मिलक्षणेति । यद्विशिष्टे संशवे समानधर्मदर्शनादेः कारणत्वं स जातिविशेषः कारणविशेषत्र्ययोऽस्नीति तद्वानेव धर्मी संशयवि शेषलक्षणेस्त्वित्यर्थः । तस्येति | साक्षात्कारित्वमत्र चाक्षुषत्वोपलक्षणं शब्दलिङ्गादेरसंशायकतया साक्षात्कारित्वव्याप्यत्वे जातिविशेषस्य दोषाभावात् । ननु जात्यात्मक सामान्याभावेऽपि उपाधिरूपसामान्यं घटाभावत्वादिवत्स्यादित्यत आह अवच्छेदकेति । यथा घटनिरूप्योऽ. न्यायलीलावतीप्रकाशविवृतिः मेव लक्ष्यतावच्छेदकमिति नोकदोष इति भावः । चाक्षुषत्वो ( १ ) स्भावात इति प्रा० पु. पाठः