पृष्ठम्:न्यायलीलावती.djvu/८४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नायलालावना पाधिसामान्यम् । तथापि समानधर्मादिदर्शनं कथं हेतुनया व्यवतिष्ठेनेति चेन्, सत्यम् । किन्तु कोटियविज्ञस्य कारणम् । साच स्मृतेवांच्या स्मृतिश्च समाधमंदर्शनादन्यतो वेति न्यायलीलावतीकण्ठाभरणम् ध्येऽवच्छेदसामान्यामात्रों हेतुर्शित न साध्यावशिष्ट्यम्, उपाधिरण्य- बच्छेदको यदवच्छेदेन वर्त्ततां तन्नास्तीनि वाऽर्थः । नन्वन्वयविशेष. गम्यं साधारणवमैदर्शनानामननुगमात् संशयकारणत्वं न स्याद्यदि कार्ये जातिविशेषो न स्यादित्याह तथापीति कोटिस्मरणं च विशे बादर्शनं च संशयकारणं, तच्चानुगतमेव साधारणधर्म्मदर्शनादि तु तत्रोपक्षीणमिति नाननुगम इत्याह सत्यमिति । ननु तृणादयो विशेषा सायलीलावतीकावाः 1 भावो घटाभावस्तथात्र निरूपको नास्तीत्यर्थः । नन्वत्रोपाध्यभावे साध्येऽवच्छेदकाभावादिति साध्याविशिष्टो हेतु परम्परासम्बद्ध स्यैवावच्छेदकत्वात् तस्यैवोपाधिपदार्थत्वात् । अत्राहुः । उपाधि - देनात्र प्रवृत्तिनिमित्तरूपो विशेषो दिवश्चितः, तथाच तस्यावच्छेदक विशेषस्याभावे साध्यवच्छेदक सामान्याभावो हेतुः । ननु यदि सं शयेऽवान्तरविशेषो नास्ति तदा व्यभिचारात् सामानधर्मादिदर्शन- स्य तंत्र कारणतापि न स्यादिति कारणविशेषव्यङ्ग्यो जातिविशेषः संशये मन्तव्य इत्याह तथापीत | साधारणधर्मदर्शनं न संशयहेतुः तस्य कोटिस्मरण एवोपक्षयात अत एव कचिददृष्टादपि कोटिस्म स्मरणे संशय इत्याह किन्विति । अस्य संशयस्येत्यर्थः । असाधारण. धर्मोऽनध्यवसायमात्रजनकोऽत्र दर्शन संशयहेतुरेव न भवतीति भा वः । यद्यपि स्मृतिरपि शतिरेव तथापि ज्ञप्तिसामान्ये तद्विशेषस्य हेतुत्वमभिप्रेत्याह सा चेति । अन्यतो वेति । न्यायदर्शनाभिप्रायेणो. कम्, असाधारण धर्मस्यात्र दर्शनेऽनध्यवसायमात्रजनकत्वात् । पर म्परयेत्यन्वयव्यतिरेकानुविधानमपि समानधर्मदर्शनस्य समर्थितम् । 9 न्यायलीलावतीप्रकाशविवृतिः पलक्षणं चाक्षुषत्वायुपलक्षणमित्यर्थः । इतोपि संशयन्त्रैविध्यमयुक्त मित्याह असाधारणधर्म इति हेतुद्वयमभिप्रेत्य उपचर्य, तथाच सुवर्णेन धनीतिवदौपचारिकः प्रयोग इत्यर्थः । असाधारगेति । विप्रतिपत्तिस्तु