पृष्ठम्:न्यायलीलावती.djvu/८४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्डाभरण-सांववृतिप्रकाशोद्भासिता ७६५ परम्परया व्यवस्थितिः । न च विशेषा विशेषे व्यवतिष्ठन्ते । तस्यैव प्रतिक्षितत्वात् कर्तृकार्यवत् एककोट्यवलम्चि जाग्रतो मिथ्याज्ञानं विपर्यय: (१) | निद्राभिभूतज्ञानं स्वप्नः । किमिति- न्यायलीलावतीकण्ठाभरणम् यथा वह्निविशेषे व्यवष्टिन्ते तथा प्रकृतेऽपि स्यादित्यत आह नचेति । तत्राननुगतानां समानधर्म्मत्वादनां कारणत्वमेव नास्ति तेन विशे पकल्पनापत्याह तस्यैवेति । कर्तृकाव्यवदिति । यथा कार्यत्वावच्छेदेनैव कर्तृजन्यत्वं तथा संशयत्वावच्छेदेनेव समानधर्म्मदर्शनजत्वं नतु विशेषकल्पनेत्यर्थः । असावारणधमविप्रतिपत्योः संशयकारणत्वा नभ्युपगमादिति भावः | एकेनि | संशयम्वनज्ञानयोर्व्यवच्छेदाय विशे षणद्वयम् | निरिन्द्रियप्रदेशे मनसोऽवस्थानं निद्रा । तदनेन स्वप्नत्वं जातिमुपलक्षयति सा चाध्यक्षैव किमिति किमितिविशेषानुल्लिखि न्यायलीलावती प्रकाश: i न च यत्रकोटिइये साक्षात्क्रयमाणे एव धर्म्यन्तरे समानधर्मदर्शना संशयस्तत्र समानधर्मदर्शनस्य न कोटिस्मारकत्वमिति पृथगैव तत्सं. शयकारणं स्यादिति वाच्यम् । तत्रापि विशेषादर्शनकोटिद्वयोपस्थि त्यांग्व संशयकारणत्वात्, कांचदद्दष्टादपि कोटिस्मरणे संशयदर्शना दुक्त प्रकारबहिर्भावापत्तेश्च । कर्तृकार्यवदेति । यथा कार्यत्वात्सकर्तृक त्वानुमाने कर्तृकार्ये घटादौ विशेष उपाधिरूपः प्रतिक्षिप्तस्तथा संशये पीत्यर्थ: । निद्रेति । अनुभवसिद्धज्ञानगतजातिविशेषोपलक्षणमिदम् । किमितीति । यद्यपि यथाश्रुतं नाविद्यात्वे प्रयोजकं तथाप्यनुल्लिखित 1 न्यायलीलावतीप्रकाशविकृतिः · वाक्यपदेनैवोकेति भावः । वस्तुनो मूलेऽपि वाक्यादिति न्यायदर्श नाभिप्राय कविप्रतिपत्तिरपि वैशोषकानां न संशयहेतुरित प्रागावेदि. 16 स्याकारणत्वादिति भावः । निद्रेतिलक्षणं कार्यतावच्छेद कजात्यपरि चये दुर्शेयमित्यत आह अनुभवसिद्धेति । अनुल्लिखितेति । विशेषतोऽनुल्लि- ( १ ) भ्रमइति प्रा. पु. पाठः ।