पृष्ठम्:न्यायलीलावती.djvu/८४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ यायलालाधना वस्तृमचनमध्यवमायः । सत्यज्ञान विद्या तच्च स्मृत्यतुभवभेदि । तत्रान्त्यस्य प्र मान्वम् । सन्योऽनुभवः प्रमा | सत्यम्वं न ज्ञानजाति: साक्षात्कारित्वेन परापरमावानुपपनेः । नच विषय [धर्म ]भेदः, सर्वमाधाग्यात् । न ज्ञानववाधि, नद्यावान | न (च) वस्तुस्वरू लील वट काम तनानाकोटिक ज्ञानमित्यर्थः सत्यज्ञानमिति विशेष्यावृत्त्यप्रकारकं जानं, व्यधिकरणप्रकारानव- च्छिन्नं ज्ञानं वेयर्थः । सत्यज्ञानमित्यर्थः । सन्योऽनुभव इति । यथास्खोऽनुभव इत्यर्थः । सत्यम्वमिति प्रमात्वमित्यर्थः । साक्षात्वस्य व्यापकत्वेऽनुमितिः प्रमा न स्यात्, व्याप्यत्वे च भ्रमः प्रमा स्या दित्यर्थः । न च जातिव्यावृत्तियन एकमेव ज्ञानं प्रमाSत्रमा वा भवेदिति भावः । ननु विषयगतं सत्यत्वं धर्मोन उपाधिः स्यात्तत्र चपरापरभावाभावो न दोषायेत्यत आह न चेति । सर्वसाधारण्यादिति । तर्हि चैत्रज्ञानसत्यत्वं मैत्रेणापि गृह्यत विषयगतस्य धर्मस्य साधा रण्यादिति प्रसङ्गपरं, भ्रमसाधारण्यापत्तिर्वा । ननु यथाऽज्ञातो शानघटितोऽपि घट वेषयक उपाधिरसाधारणस्तथा विषयग तोऽप्यसाधारण एव कश्चिद्धर्मः सत्यत्वं यन स्वतःप्रामाण्यं स्या- दित्यत आह न च ज्ञानवदेति । तदभावादिति | विषये ताहराधर्म्माननुभ बादित्यर्थः । पूर्व्वदोषं विस्मृत्य शङ्कते नचेति । ज्ञाने यव सत्यत्वं तद् न्यायलीलावतीप्रकाशः मानाप्रकारकविरुद्धकोट्युल्लेखि ज्ञानामिन्यत्र तात्पर्यम् । परापरेति | संशयादीनां धर्म्यशेऽपि प्रमात्वाभावापत्तेः, जाते- व्यवृत्तित्वेनांशे तदवृत्तेरित्यपि मन्तव्यम् । न विषयेति | विषयस्य स त्यत्वं धर्मस्तद्विषयकत्वात् ज्ञानमपि सत्यमिति न, धर्मस्या- पितद्विषयत्वेन सत्सङ्गादित्यर्थः । न ज्ञानवदिति । यथा ज्ञातो घट इति व्यवहारे ज्ञानमन्यधर्म एव घटेप्युपाघिस्तथात्र न सत्यत्व. न्यायलीलावतप्रकाश विवृतिः खितनाना कोट्यवगाहिज्ञानं संशय इत्यर्थः । परापरभावानुपपत्तेरिति मूलम् । समानाधिकरणजात्योः परस्परात्य-