पृष्ठम्:न्यायलीलावती.djvu/८४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीरखावतीकण्डासरण-सरू धिकरातिप्रकाश्चोद्धादिता ७६७

पम्‌ , स्वतःप्रामाण्यापत्तेः | अनन्यात्मत्वमन्यतादार्म्यनिवेध इति चत्‌ | न। नारजनतमिति ज्पेः स्वतःप्रामाण्यापत्तेः । घटोऽयमिति ज्ञानादेः सत्य ्रिपयतानुपपत्तेरसङ्गतमिनि चेव्‌। न, परानात्म-


म्याय्ललवतौकण्यमरणम्‌ यदि विषयस्वरूपमेव तदा विषयस्वरूपथ्राहकेण ज्ञानेन स्वस्य स. न्यन्धं श्ातमेवेति स्वनःप्रामाण्यापत्तिरत्य्भः । नयु" नाथस्वरूपं स- स्यस्व यन स्वतःधरामाण्ये स्यान्‌ , किन्तु अनन्यास्मकस्वं चिषयघम्मः, नच सोऽनेनन गृह्यान यन स्वतःप्रामःण्रं स्यादित्याशङ्कते अनन्येति । तदनन्यं विच्रृणात्ति अन्यत्तादात्म्यनिवेष इति । पवं सत्यनन्यात्मकत्वश्रा. हिणो नारजलमिनि ज्ञानस्य स्वतःध्रामाण्यं स्यादिति परिहरति ना- रजतमिर्नति । किञ्चान्यतादात्म्याविषयक ज्ञानं भ्रमा न स्यादित्याह घटोऽयमिति । असङ्गतमिति । सन्योऽञ्ु भवः प्रमेति छक्षणमस्ङ्गतमित्य- न्वयः । परानात्मक्त्येति ` परो विक्ोषादन्यो रजनादिस्तदनात्मकतये- त्यथः । तथाच विदोषादन्वच्र रजन।दितदात्मतयः शयु त्त्यादे्ानं चमः म्यायटःखाकतभ्रन्छाश्चः मित्यथः । नदमावात्‌--स्त्यत्वस्यान्थघमेस्यषभावादित्यसैः । स्वत इति । स्वनःप्रामाण्य गृह्यतेत्य थः ¦ अनन्यात्मत्व विवरणमन्यताद्‌ाल्म्य- निषधः । नवेव सत्यन्वमतो न स्चनःप्रामःण्यापत्तिः विषयस्वदपा वगादिना क्ञानन वदश्रहादिव्य्ः। नारजतीमतीति।! तया विषयेऽन्य- तादात्स्यनिपेधस्यावमाहनादित्यर्थः । घटोयमितीति । तस्यान्यताद्‌ा- त्म्यनिवध्रादिषयत्वादिच्यथैः। असङ्गल, खत्योऽुभवः परमेति रक्ष णम्रति शषः । परानत्मिकतयेति । पराट्मकत्व परनिष्ठान्योन्यामावाश्रति- यामिता विषयस्य स्रा य्रज्ञनेन मास्ते तस्पमेव्य्थैः। न चच स्वतः. मरामाण्यापत्तः, यदि हि ध्रकाखमाना परानास्मकतोपा्ेः स्यात्‌ तद्रा स्वध्रकारतापदिः, नचंवं स्वरूपसत्या पव तस्या उपाधिमा न्यायजलावतीप्रकाश्चिदतिः ~ न्तामाचसामानाधिकरण्याजुपपतच्चरित्यथः । परन्ति । परमिदो वि. शष्यभिन्नाभद्‌ इति यावदित्यर्थः | परनिषठेति । एवस स्वतःश्राम।ण्यां पातच्चनाते परामेदविषयत्वामावस्य स्वरूपसत एव ज्ानव्ृत्तेः प्रामा णयद्रारत्वाहद्‌न्याह नचवामेति । नन्वेव परानात्मकतयेति भरकारवा-