पृष्ठम्:न्यायलीलावती.djvu/८४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६८ म्यायलीलावता कनयाऽनुभवस्य नाशवान न च स्वतःप्रामाण्यापत्तिः, पगत्मतानुभवसन्देहान् | न च सावधारणेन घट एवेन्यनेना- 3 न्यायलीलावतीकण्ठाभरणम् तवन्यज्ञानं प्रमेति भावः । परानात्मकत्वमनुभवस्य प्रकार एव वित्र- क्षित इति भ्रान्तस्य शङ्कामपनयति नंति परात्मतया अनुभवात् मिनाऽयमनुभवो नवाने सन्देइसत्त्वात् कथं स्वतस्त्वमित्यर्थः । ननु घट एवायमिन्यनुभवस्य नायमघट इत्याकारपर्यवमन्नस्यानुव्यव सायेन प्रामाण्यग्रह स्वतस्त्वं स्यादेवेन्यन न्नाह नचेनि | संशयान्यथा नुपपत्यैव तत्रापि प्रामाण्यनिश्चय इत्यर्थः । शङ्कित भ्रमवीजमाशंक्य न्यायलालीवतीप्रकाशः वात् । न च परानात्मकतयेति तृतीया प्रकारे, किन्तूपलक्षणे, तथा- च परात्मकतयोपलक्षितस्य वस्तुनोऽनुभवः प्रमा । न च घटपटा विति समूहालम्बने घटादन्यः पटस्तदात्मतया पटस्य भासनाद्भ मत्वापत्तिः, यत्र हि ज्ञाने परात्मना परस्य विशेषणं भासते स भ्रमो, न च समृहालम्बने पदात्मता घटस्य विशेषणं भासते पटात्मतया घटो शात इत्यनुदयवसायानावात्। वस्तुतो यत्र यदस्ति तत्र तस्य शानं प्रमेत्युक्तमिति न समूहालस्वनस्य भ्रमत्वमिति भावः। परात्मतेति । किमयं परात्मतया लक्षितो न वेति लन्देहादित्यर्थः । ननु यत्र घट एवायं नाघट इत्यनुभवस्तत्र घटस्य परानात्मकतया भासनात् स्वतः न्यायलीलावतीप्रकाशविकृतिः चितृतीयानुपपत्तिरित्यत आह नच परेति । परानात्मकतयेति । परानात्म• कता च ज्ञानवृत्तिरेव परम्परया वस्तुलक्षणमतो न पूर्वविरोध इत्य- वधेयम् । यत्किञ्चितिशेष्यभन्नादभेदः समूहालम्बनेऽपि भासत एवे. त्यभिप्रायेण शङ्कत न च घटपटाविति । तद्भिन्नाभेदविषयकत्वाभावः तदंशे न प्रामाण्यमित्यभिप्रायेण परिहरति यत्र हि ज्ञान इति । विशेषणं प्रतियोगित्वादिसम्बन्धनिरूपकं वैशिष्टयामेति यावत् | उक्तलक्षणं सं. सर्गारोपेऽतिव्याप्तमित्यरुचेराह वस्तुत इति । यत्र विशेष्यं यादृशं वैशि ष्ट्यं तत्र तद्विषयकमित्यर्थः किमयमिति | स्वभिन्नाभेदविशिष्टोऽनुभ- वविषयोऽन्याडशो वेति संशयाकारो द्रष्टव्यः । ननु यत्रेति । तत्र घट-