पृष्ठम्:न्यायलीलावती.djvu/८४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-पविवृतिप्रकाशोनासिता ७६९ निममक्ति: । निश्चयानुपपतेः पगन्नताप्रतिषेधवत्तयाड- नुभवः सत्यत्वम् घटोऽयमित्यव्याप्तेः । किन्तु परात्मतया ( १ ) नुपलम्भः | अन एव च प्रामाण्यनिश्चये तत्व्यवस्थिति तथा च तन्निश्चय इति निरस्तम् | प्रवृत्तिम मध्यदेव तन्निश्वाय- कत्वान | तन्मायकतमं च नमाणम न्यायलीलीटाण निराकरोति नवेति । यदि प्रमाः यसलात्मकत्वं प्रकार: स्यात् तदा यत्र पटोऽयमित्यादी स न प्रकारस्तन्न प्रमा स्यादित्यर्थः । किन्तु परा परात्मतोपलम्भादन्य रमतथाऽनुपलम्भ मनञः उपलम्भ इत्यर्थः । अत एवेति यत एव पसन्मत्वं वस्तुधर्ममभ्यु. पेत्य तत्प्रकारकं ज्ञानं प्रमेति नाचष्ट इत्यर्थः । तत्साधकतममिति । प्र न्यायलीलाप्रकाशः प्रामाण्यापत्तिरित्यत आह नवांत प्रथमतस्तादृशज्ञान 1 भावा. वादित्यर्थः | अव्याप्ति परिहरति नयेते। किन्त वस्तुगत्या यः परा. त्मा तस्यानुपलम्भ इत्यर्थः यथा दोपस्योक्तत्वात् । ननु ज्ञानस्य प्रामाण्यनश्चयादुक्तरूपतत्त्वविषयत्वनिश्चय स्तनिश्चयं च प्रामाण्यनि- श्वय इत्यन्योन्याश्रय इत्यत आह अन एवति । तस्माधकतममिति । कार्या व्यभिचारित्र्यापारवत्त्वं नमबर्थः । यद्यपि व्यापाराद्यक्षणे चिरस्थिर- त्वगिन्द्रिय संयोगे च सति फलाभावादिदमसिद्धं, तथापि कार्यसा मग्रीव्यातव्यापारवत्वमर्थ: आद्यक्षण व्यासङ्गे च फलाभावान न्यायलीलावतीप्रकाशविवृतिः भिनभिन्नत्वस्य विषयनिष्ठस्यानुव्यवसायेन ग्रहणान्नानुभवे घटभि भेदविषयत्वसन्देह इत्यर्थः । प्रथमत इति । उत्तरकालीन संशयानुरो. धेन स्वातन्त्र्येण घटभिन्नभिन्नत्वं विषयनिष्ठं नानुव्यवसायग्राह्यमिति कल्प्यत इति भावः । दोषस्योकत्व दिति । परानात्मकतया नानुभवस्ये. त्यादिमूलव्याख्यावसरेऽनुगत्येति शेषः । अवक्षण इति । कारणस्थ कार्य पूर्ववर्त्तित्वनियमादिति भावः । चिरेति । ब्यासङ्गात्फलाजनके इति शेषः । आशङ्कितदा परिहारायाह आद्यक्षण इति । तथा च य. ( १ ) त्मतानुपलंभ - इति प्रा०पू० पाठः ।