पृष्ठम्:न्यायलीलावती.djvu/८४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती व्याकरणम् मासाधकतमत्वं प्रारूपफलाव्यभिचारित्वं, तरच सामग्री व्याव्यव्यापारवत्वं, तेन चिरस्थिन्द्रिय सन्निक फलाभावे ना. सिद्धिः । 330 परामृष्यमाणस्वेश्वरस्य श्रोत्रस्य च शब्दप्रागभावसाक्षात् कारकरणत्वमिति चायोगव्यवच्डेन सम्बन्धिकरणमित्यभिप्रेतम् । न्यायलीलावप्रकाशः सामग्री | न च हस्ताद्यव्याप्तिः फलाव्यवहितपूर्वक्षणवत्तिंज्यालाना. दिव्यापारवत्वस्य हस्ते भावान् ! अनामनां तु लिङ्गपरामर्षजनकव्या. तिस्मृति: करणं. पगमर्पस्तद्यगरः व्यापारत्वं च तज्ज- जनकत्वे सति तज्जन्यन्वं, शब्दतङ्कंसप्रत्यक्षयोः शब्द एव व्यापार शब्दमागभावप्रत्यक्षं तु कर्णशष्‍कुलीसंयोगो व्यापारः । ननूकलक्षणानश्वरस्य स्वज्ञानं प्रति करणत्वामेत्याप्तप्रा. माण्यादित्यादौ शास्त्रे कथं तस्य प्रमाणश्वव्यवहार इत्याशयाह न्यायलीलावतीप्रकाशविवृतिः · स्थापि व्यापारस्याद्यक्षणे देवात्सामग्री नास्त तत्राप्युत्तरकालं साम म्भ्यस्त्येवेति स्वाधिकरणकाले सामग्यावश्यकन्वरूपा सामग्रीव्या तिस्तत्रापि व्यापारे, एवं चिरस्थायित्वागन्द्रिय संयोगेऽपीति, एवं चा. द्यक्षणे व्यासङ्गे च न परं सामग्री तव्यवधाने फलाभावादुत्तरकालं वास्त्येव सत्यक्षरार्थः । न च यत्रोत्तरकालमपि दैवान्न सामग्री तदव्याप्तिः, फलोपहितस्यैव लक्ष्यतया दोषाभावात् । केचित्तु प्रति- बन्धकसवे परं न सामग्री, तथा च प्रतिबन्धकभावातिरिक्त कारण. वर्गव्यातव्यापारत्वमेव लक्षणं, व्याप्तिश्च स्वाधिकरणकालावच्छेदेना वश्यकत्वमेवेति भाव इत्याहुः । फलाव्यवहितेति । न च स व्यापार: कर्त्रादेरपीत्यतिव्याप्तिरिति वाच्यम् । तेन रूपेण कारणव्यवहारस्य तत्रेष्टत्वादिति भावः॥ ननु व्यापारवत्वं करणलक्षणं साक्षात्कारकारण श्रोत्रेऽव्याप्तं इन्द्रियान्तरस्य हि सन्निकर्षो व्यापारः न चात्र तथा सम वायात्मकसन्निकर्षत्वादत आह शब्दतध्वंसति । न च ध्वंससाक्षात्कारे शब्दो न व्यापारः प्रतियोगिध्वंसयारेकबाजनकत्वात् इति वा यम् | उक्तनियमस्याप्रयोजकत्वात् । घटतदत्यन्ताभावयोः समूहा लम्बनजनकत्ववत् प्रतियोगिध्वंसयोरेकत्र जनकत्वसम्भवात् । के