पृष्ठम्:न्यायलीलावती.djvu/८५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७२ भागलावती चानियाऽयोगव्यवच्छेडोपलक्षणले तु वन्य- नापतेः | मेड़ों च कथं साधकतमत्वाभावावधारणम् स्वप्रमायां परप्रमायांच निश्वेतुमशक्यत्वात् । न्यामलीलावतीकण्ठाभरणम् यत्र प्रमाणपदवाच्यत्वस्यायोगव्यवच्छेदस्त प्रमाणं प्रमिती माने च तद्योगोऽपि भावव्युत्पत्तिमजाननामित्याशङ्ख्याह वाच्यतयेति । तत्राप्ययोगव्यवच्छेद एव प्रमाणपदवाव्यताया इति तद्यावर्त्तनं ध. न्धनमित्यर्थः स्वमन मिति | अरूशं प्रमायां प्रमेयं न करणमिति स्व परप्रमयोतुमशक्यनत्यर्थः । स्वनमा प्रमेयप्रमा तदन्यत्रमा वेति विकल्पार्थ इति केचित | स्यामलीलावतीप्रकाशः माणे यसज्जन्मात्रच" इत्यादौ तस्यापि प्रमाणपदवाच्यत्वादि स्यर्थः। धन्वनेति । तस्य लाधारणचादित्यर्थः | स्वप्रमायामिति । स्वप्रमा यां साधकतमत्वमिन्द्रियस्यापि नास्तीत्यव्याप्तिः परप्रमासाधक तमत्वं प्रमेयस्याप्यस्ति व्यापारबाहुल्यस्यैव तमबर्थत्वादित्यर्थः । न्यायलीलावतप्रकाशविवृतिः न्धस्य स्वात्यन्ताभावासानानाधिकरण्यादित्यर्थः । यद्यपि विष. यादावपि काग्णतालक्षण सम्वन्त्रसस्वादविव्याप्तिस्तेन रूपेण कार णव्यवहारस्तवेष्ट स्त्रोकमनानालम्बने तु कालादिवारणमध्ययुक्तं, तथापि स्वकारणनेत्यस्य स्वत्वनुभवत्व लाक्षायाव्यजात्याश्रयो या. वज्जन्यं तत्कारणेनत्यर्थः, न च विषयस्तथा तस्य लौकिकसाक्षात्का रमात्र कारणत्वात् । न च तथापि शरीरादावतिव्याप्तिः । शरीरेण जानीते इत्यादिप्रयोगदर्शनेन तस्य सङ्ग्रह्यन्वादिति । करणव्युत्पन्नेति । करणव्युत्पन्नप्रमाणशब्दयाच्यत्वविवक्षायामपि ईश्वरप्रमायामतिव्या- तेरित्यर्थः । तत्रापि व्यापारसम्मवादिति भावः । भावव्युत्पन्नेति तु पाठः सुगम एव । तस्य साधारणत्वादिति । प्रमाणशब्दवाच्यत्वायोगव्यव च्छेदरूपलक्षणऽपि पूर्वोक्तप्रसङ्ग एवेति भावः । केचित्तु अयोगव्यव च्छेदोपलक्षणत्व इति मूलस्य प्रमायोगव्यवच्छेदोपलक्षणेत्यर्थ इति सत्वान्तस्य साधारणत्वात् कालादावतिप्रसक्तेरित्यर्थ इति व्याचक्ष- ते | स्वप्रमायामिति । स्वनिष्ठप्रमायामित्यर्थः । परप्रमेति । परनिष्ठप्रमा-