पृष्ठम्:न्यायलीलावती.djvu/८५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती कण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७७३ मैत्रम् | उत्तोत्तरत्वात् । लिङ्गस्य चास्मन्मनेऽकरण. त्वान् | तच्चाध्यक्षमनुमानं च | साक्षात्कारिप्रमासाधकतममध्य क्षम् । तत्सविकल्पकादिभेदेन भिन्न (1) मित्युक्तम् । अनुमानं न्यायलीलावतीकण्ठाभरणम् उक्तांत्तरत्वादिति । इन्द्रियलिङ्गशब्दा नामयोगव्यवच्छेदेन सम्बन्धों न तु प्रमेयस्यापीति स्फुटमेवेति भावः नम्वलिङ्गस्य धूमादेर्नायोग व्यवच्छेईनानुमित्या सम्बन्ध इति लिङ्गं करण स्वादित्यत आह - लि ति: २) | स्वरूपसदिति शेषः : प्रमाणं लक्षयित्वा विभजते तच्चेति । साक्षात्करोमीत्यनुभवात् साक्षात्कारित्वं जातिः, सा चेश्वर प्रत्यक्ष घमिग्राहकमानसिद्धा | अविकल्पादीति । तदिति यदि साक्षात्कारिमात्रं न्यायलीलावतीप्रकाशः उक्तेति । अयोगव्यवच्छेदस्तमबर्थो न व्यापारबाहुल्यमिति न प्रमे येतिव्याप्तिरित्यर्थः । नन्वेवमनुमितेः लिङ्गं करणं न स्यादित्यत आह लिङ्गस्य चेति । लिङ्गपरामर्षोऽनुमितिकरणं न लिङ्गं तत्र चोक्कनिमित्त: मस्त्येवेत्यर्थः । साक्षात्कारीति | साक्षात्कारित्वं च साक्षात्करोमीत्यनु. गतधीगम्यं सामान्यं चाक्षुपत्वादिव्यङ्ग्यम्, ईश्वरे च धर्मिग्राहकमान. गम्यम्, नरिन्द्रियजन्यत्वं लाक्षात्कारिकारणस्यैवेन्द्रियतयाऽन्यो न्याश्रयादीश्वरप्रत्यक्षाव्यातेश्च अनुमानमनुमित: करणमनुमितित्वं न्यायलीलावती प्रकाश त्रिवृतिः 1 साधकतमत्वं प्रमेयस्यापि विषयरूपस्येत्यर्थः । यद्वा स्त्रप्रमायामि त्यस्य स्वगोचरप्रमायामित्यर्थः । परगोचरप्रमाजनकत्वं प्रमेयस्यापि कालादेरित्यर्थः । + अयोगेति । यद्यपि सर्वदा अयोगव्यवच्छेदो नेन्द्रियेऽपि कदा. चिदयोगव्यवच्छेदः प्रत्ययेऽपि, तथापि स्वाधिकरणकाला- वच्छेदेन फलावश्यकत्वमेवायोगव्यवच्छेद इन्द्रिय सन्त्रिकर्ष एव कार णमिति भावः । ननु स्मृत्यजनकशानकारणमनः संयोगाश्रयत्वमिन्द्रि- यत्वमिति नान्योन्याश्रय इत्यत आह ईश्वरेति । सामान्यलक्षणं विना म विशेषलक्षणावसर इत्यतः सामान्यलक्षणं पूरयति अनुमानमिति । ( १ ) तयाविकल्पादिभेदाभ नमिति प्रा० पु० पाठः मिश्रसंमतश्च | ( २ ) एतन्मतेनाथ लीलावलिङ्गाम- णम् इति पाठो इष्टव्यः |