पृष्ठम्:न्यायलीलावती.djvu/८५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ न्यायलांलावती स्नायं परार्थं च स्वार्थ व्याप्तिपक्षधर्मता संवेदनम् । अनुमि- त्योपयिकसमस्तरूपोपेतवस्तृवाचकं वाक्यं परार्थम् । वर्णपदा न्यायलीलावतीकण्ठा भरणम् परामृष्यते तदाऽविकल्पकं सविकल्पकं चेति साक्षात्कारकतमप. दयन्तस्य तच्छब्देन परामर्शेऽविकल्पकादीत्यादिप देनेन्द्रिय सन्निकर्ष योरुपसंग्रहः । तत्र सविकल्पकं त्यविकल्पकं तत्र चेन्द्रियामत्यर्थः । अनुमतीति । अनुमितिचरमकारणलिङ्गपरामर्षप्रयोजकशाब्दजनकवा. क्यमित्यर्थः । समस्तरूपोपतलिङ्गप्रतिपादकं वाक्यमिति वाऽर्थः । वस्तुवाचकमिति । लिङ्गप्रतिपादकमित्यर्थः । ननु न्यायः कथमनुमानं तस्यानुमित्यकरणत्वात् शब्दनुमान एवान्तमावादिति चत् । न, न्यायलीलावतीप्रकाशः च जातिविशेष इति सामान्यलक्षणमित्यभिप्रेत्य तत्र विभागमाह स्वा. र्थमिति । व्याप्तीति । पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमित्यर्थः । अनुमितीति । अनुमितिचरमकारणीभूतलिङ्गपरामर्षप्रयोजकशाब्दशानजनकं वाक्यं न्यायः, स एव परार्थानुमानमित्यर्थः । तथाहि प्रतिशादिपञ्चवाक्यै रेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते, तेन व विशिष्टवैशिष्ट्या वगाहि मानान्तरमुत्थाप्यते, तेन च चरमः परामर्ष उत्पाद्यत इति न्यायजन्यशाब्दशानस्य लिङ्गपरामर्षप्रयोजकता - वहिव्याप्यवानयमिति वाक्यस्य लिङ्गपरामर्षप्रयोजकता, नतु तत्प्रयोजकशाब्दज्ञान प्रयोज कतेति न तत्रातिव्याप्तिः । एतेन वाक्यस्यानुमित्यजनकत्वात् कथ मनुमानविशेषता । यदि च शब्दरूपानुमान प्रवान्तर्भावस्तदा घट मानत्याद्यपि वाक्यं परार्थानुमानं स्यात् । अथ परामर्षजनकतया लिङ्गस्यानुमानता परामर्षस्याव्यापारतया अनुमित्यकरणत्वात् वा. क्यमपि तथेति तदप्यनुमानम्, तहन्द्रियस्याप्यनुमानतापत्तिरित्य पास्तम् । वर्णेति । यथा आकाङ्ख्या प्रतिशादयः प्रयुज्यन्ते साऽऽकाङ्क्षा न्यायलीलावतीप्रकाशविवृत्तिः ". यद्यप्यनुमानं ज्ञानं न वाक्यविशेषात्मकम्, तथापि तादृशवाक्यप्र योज्यपरामर्ष एव परार्थानुमानं, परत्वं च वाक्यप्रयोक्त्रपेक्षया | एते. नेति । न्यायप्रयोज्यपरामर्षपरपदार्थानुमानमिति तात्पर्यस्थलेत्यर्थः । परार्थानुमानं स्यादेति । वक्तृभिननिष्ठपरामर्षजनकत्वाविशेषादिति मा.