पृष्ठम्:न्यायलीलावती.djvu/८५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्याबलीलावतीकण्ठाभग्ण-लविवृतिप्रकाशोद्भासिता निषेकिण एकेकाकांक्षाविच्छेदकातदेकदेशा अवयवाः । पक्षवचनं प्रतिज्ञा | विशिष्टविभक्त्यन्तं लिङ्गवचनं हेतुः । दृष्टान्तवचनमु न्यायलीलावताकण्ठाभरणम् घटमानयेत्यादिवाक्यानामपि परार्थानुमानत्वापत्तः | मैवम् | लिङ्गप गमयोऽनुमानं तत्प्रयोजकतथा न्यायोऽपि अनुमानसङ्गतिपरप्रयोगात्। एकाङ्क्षतिपक्षमस्वपक्षमाद्याकाङ्क्षाविच्छेदात हे वाकाव्या. याकाङ्क्षाविच्छदिका इनिवार्थः वस्तुपदयोरपि परम्परया नद स्तीति तत्रातिव्याप्तिः स्याइत उक्तं वर्णपदातिकिण इति । आकांक्षावि चकत्वं चावयवानां स्वस्वार्थप्रतिपादनद्वारा यद्यपि न्यायेऽप्येनद स्ति, तथाप्यनुमिति चरमकारणलङ्गपरामर्षप्रयोजकशाब्दजनकवाक्य. स्वमवयवत्वम् प्रतिशादिभिः प्रत्येकं स्वस्वार्थांवशिष्टज्ञान जनिते ततः पक्षलअयं सपक्षसन् विपक्षासन्नबाधितोऽसत्प्रतिपक्षश्चेति विश्वस्यार्थ स्वयं मनसा परिच्छिनात एतदेव विशिष्ट वैशिष्टयावगाहि मानमु कयते, ततो वह्निव्याय्यधूमवानयमिति पक्षविशेष्यकश्वरमलिङ्गपरा- मर्ष उत्पद्यते इति भावः । पक्षवचन मिति | न च पक्ष इति पदेऽतिव्याप्तिः, हेत्वाविषयत्व सति साध्यविषयन्यायावयवत्वस्य उद्देश्यानुमित्यन्यू- नानतिरिक्तविषयकन्यायावयवत्वस्य वा विवक्षितत्वात् । विशिष्ठति । पञ्चम्यन्त न्यायावयवत्वस्य साध्यविशेष्यकन्यायावयवत्वस्य वा विव क्षितत्वात् | दृष्टान्तेति । अन्वयव्यतिरेकान्यतरव्याप्त्युपदर्शकन्यायाव- · न्यायलीलावतीप्रकाशः निश्चयजननद्वारा तैर्निराक्रियते इति तन्निश्चयजनकत्वमवयवत्वमि त्यर्थः । तद्वर्णपदयोरव्यस्तत्थित उक्तं वर्णपदेति । यद्यप्याकाङ्क्षावि च्छेदकत्वं न्यायस्याप्यस्ति तत्तदाकाङ्क्षाया अननुगतत्वात् तद्विच्छे दकत्वं चाननुगतम्, तथाप्यनुमितिचरमकारणलिङ्गपरामर्षप्रयोजक शाब्दशानजनकशाब्दशानजनकं वाक्यमवयवः, अत एव वह्निव्या. व्यवानयमिति वाक्यावयवे नातिव्याप्तिः तदवयवेन परामर्षजनकस्य जननात् । पक्षति । यद्यप्येतत् पक्षशब्दे निगमने चातिव्यापकम्, तथा व्यवयव विभागावसरे निरुक्तं प्रतिशालक्षणं द्रष्टव्यम् । विशिष्टेति । हेतु. न्यायलीलावती प्रकाशविश्वतिः वः । तथेति । परामर्षजनकत्वमित्यर्थः तन्निश्चयेति । तत्तदाकाङ्क्ष शनिव