पृष्ठम्:न्यायलीलावती.djvu/८५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायावती दाहरणम् | तस्य साध्ये उपसंहार: उपनयः । पुन: पक्षवचनं निगमनम् | वादादिकमन्यत्र सुखादिपञ्चकस्य स्वस्वसामान्य- योगः | पतनासमवायिनिदानं गुरुत्वम् | इवत्वादीनां त्रयाणां { न्यायलीलावतीकण्ठाभरणम् 3 यवत्वं साध्यप्रानयोगक साधनानष्ठव्याप्त्युपदशर्कन्यायावयवत्वम न्वय्युदाहरणं, साधनाभावप्रतियोगिक साध्यामाववन्निष्ठव्याप्त्युपद- शंकन्यायावयवत्वं व्यतिरेकोदाहरणत्वम् तेन दृष्टान्तपदे नातिव्या. भिः | दृष्टान्तवचनस्य सामयिकत्वेन तद्धीनोदाहरणे च नाति. व्याप्तिः | तस्येति । हेनोरित्यर्थः । चरमलिङ्गपरामर्षा न्यूनानतिरिक्त. विषयकशानजनकन्यायः वयवत्वमुपनयत्वमित्यर्थः । पुनरिति । उपसं. हृतहेतुप्रयुक्तत्वेन पक्ष साध्यवशिष्टयोपदर्शकन्यायावयवत्वं निग मनत्वम् | वादादिविलक्षणप्रणयने हेतुमाह - वादादिकामेति । समान- तन्त्रमेव तद्ब्राह्यमित्यर्थः सुखदुःखच्छाद्वेषप्रयत्नानां सुखत्वादिकमेव लक्षणमित्याह-सुखादीति द्रवादीनामिति । द्रवत्वस्नेहसंस्काराणामि. म्यायलीलावडीप्रकाशः 1 त्वप्रतिशदकेत्यर्थः । यथाश्रुतं घटात् रूपमित्यत्रातिव्याप्तमिति पूर्व. निरुक्तमेव हेतुलक्षणं ग्राह्यम् एवमुदाहग्णलक्षणं दृष्टान्तपदे न्यायं विना दृष्टान्ताभिधाने चातिव्याप्तमिति तद्प्युक्तमेव ग्राह्यम् । तस्येति । साध्यव्याप्यसाध्यासावव्यापकाभावप्रतियोगिनोरन्यतरस्येत्यर्थः तल्लक्षणमपि प्रागेव निरुक्तम् । पुनरिति । येन रूपेण प्रतिज्ञागतस्य साध्यभागस्य पूर्वमुपस्थितिस्तेनैव रूपेण तस्य पुनवेचनमित्यर्थः । यथाश्रुतस्य स्वरूपासिद्धेः, तस्माइनित्य इत्यत्र निगमने पक्षस्य पुन रभिधानात् । वादादिकामेति । अन्यत्र न्यायनये व्युत्पादितमिति शेषः । न्यायलीलावतीप्रकाशविकृतिः सकनिश्चयेत्यर्थः । व्यतिरेकिसागरण्यार्थमाह साध्यव्याप्येति । तस्माद नित्य इति । यद्यप्यनित्य इति विशेषेणं विशेष्यं विनाऽनन्त्रितमिति विशेष्यवचनमावश्यकं, तथाप्युपनयस्थनैवायमितिपदेनान्वयसम्भ. वान्न तद्वचनमपीति कथकसम्प्रदाय इति भावः । यथाश्रुतं सुखेति