पृष्ठम्:न्यायलीलावती.djvu/८५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावतीकामविवृतिकाशोहालिता ७७७ स्वस्वसामान्ययोगः विधिभावनाहेतुक आत्मविशेषगुणो धर्मः । निषिद्धभावनाहेकवाघमंः श्रोत्रग्राद्योऽथः शब्दः । शास्त्र एत्र चैत्रमादि सुप्रसिद्धमिन्यास्ताम् || इति श्रीन्यायलीलावत्यां वैषम्यपरिच्छेदः समाप्तः || न्यात लावलाभरणम ★ त्यर्थः भित्रने वितियागादिगांवरः प्रयत्नो विधिभावना, एवं निषिद्धकल जमणादिगोचरः प्रतः निषिद्धभावना, सुखासाधार णकारणत्वं धस्मत्वं, दुःखासा धारणात्मगुणत्वमघमत्वम् । श्रोत्रेति । श्री ग्राह्यत्वं शदवशवव्याप्तम अर्थ इति । वैशेषिकसमयेनार्थ त्यर्थः । न चान्त्याव्याप्तिः, श्रोत्रमात्रग्राह्यजातिम- स्वस्य विवक्षितत्वात् । वैधर्म्यान्नगनभिधाने हेतुमाह शास्त्र एवे ति। कणाहरदस्ये वादिविनोदे व लक्षणान्युक्तान्यतोऽत्रास्माभि रनुक्तानि | है , न्यायलीलावतीप्रकाशः विधिभावनेति । गुणत्वव्याप्यातीन्द्रियजातिमत् सुखसाधनं धर्मः । एतदेव सुखपदस्थल दुःखपत्र प्रक्षेपेणावर्मलक्षणम् । श्रोत्रेति । श्रोत्र- मात्र ग्राह्यजातिमानित्यर्थः । अतो न सत्तागुणत्वयोरतिव्याप्तिः, अ. यशब्दे च नाव्याप्तिः । उक्तवैवर्म्याणामनुपादाने हेतुमाह शास्त्र- एवति ॥ न्यायलाली वतीप्रकाशविवृत्तिः व्याममित्यन्यथा व्याच गुगत्वात अत्र मनस्यतिव्याप्तिवारणाय गुणत्वव्याप्येति, गुणत्वसमानाधिकरणेत्यर्थः । शब्दातिव्याप्तिवारणा- यातीन्द्रियेति अन्यतरत्वमादाय मनस्यैवातिव्याप्तिरिति जातिपदम् । भावनाया मतिव्याप्तिरिति सुखसाधनमिति । न च सुखसाधनीभूत गुरुत्वेऽतिव्याप्तिस्न३त्यत्वेनापि विशेषणात्, लीलावतीकारमते तु तस्य त्वगिन्द्रियग्राह्यत्वादीन्द्रियपदेनैव निरासः । एतदेवेति । अत्रा पि गुरुत्ववारणं पूर्ववदेव | श्रोत्रमांत्रति | सत्तामाहायातिव्याप्तिवारणाय मात्रपदं ग्राह्यान्तं च जातिविशेषणमन्यथाऽन्त्यशब्दाव्याप्तस्तथाचा. स्तित्वशङ्कायोग्यमपि न भवतीति भावः । ,