पृष्ठम्:न्यायलीलावती.djvu/८५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती साघम्स्यायतुत्वनात्मतत्वावबोधकत्वात्तत्परिच्छेदो ज्यमारभ्यते । पण्णामस्तित्वम् । किं तत्र ? अस्तिशब्द ( ? ) वाच्यत्व मिति चेन्न अभावेऽपि तुल्यन्धान | भावत्वं सतीति चैन । न्यायलीलावतीकण्ठाभरणम् १९८ 3 साथमति | इच्छा द्रव्याश्रिता गुणत्वादिति चतुर्विशतेर्गुणानां गुणत्वं साधर्म्यमात्मसाधकम् एवं वाक्यगतं वाक्यत्वं साध वेदपौरुषेयत्वसाधकम् कार्यत्वं च नित्यादिसकर्तृत्व साधक- म् । वैधर्म्यमपि कतिपयापेक्षया साधनदपि चात्मसाधकं, साधर्म्यान्तरस्य प्रसङ्गात् निरूपणपरस्परात्मसाधकतया वेति , द्रव्यम् । तत्र घण्णामस्तित्वमभिधेयत्वं चेति भाग्यमाक्षिपति कि न्तदिति । यदपि पदार्था अस्तिपत्राच्या इति तत्पदवाच्यत्वमेवा स्तित्वमित्याह अभावेऽपीति । अभावोऽस्तीति प्रयोगदर्शनादिति भावः । यदपि जैतदभाववैधम्मयमपि तु षण्णां साधर्म्यमन्यथा न्यायलीलावती प्रकाशः 3 आत्मतत्वस्येति । यद्यप्यात्मविषयकानुमानस्यैव साधर्म्यस्यात्म- तत्वज्ञानोपयोगित्वं न सर्वस्य तथापि साक्षात्परम्परया च सर्वेषा मेव तथात्वम् | अस्तिशब्दनि । नन्वस्तिपदवाच्यत्वमस्तित्वस्य नार्थः त्वप्रत्ययम्य प्रवृत्तिनिमित्तत्वाचाचकत्वात् अस्तिशब्दवाच्यत्वस्य वाऽस्तिशब्दाप्रवृत्तिनिमित्तत्वात् । अत्राहु: । यद्यस्तिपदेनास्तिपदवा- व्यत्वं लक्षणयोच्यते तदास्य पक्षस्य सम्भवः । अभावेऽपोति । भू तले घटाभावोस्तत्यिनुभवादित्यर्थः । यद्यपि षण्णामिदं धर्म्य न स्वभावापेक्षया वैधर्म्यम् अन्यथाऽभियत्वज्ञेयत्वयोरप्यस्य दोषस्थापत्तेः तुल्य वत्साधर्म्यरूपत्वेनाऽभिधानात्, तथाप्यभिधेयत्वज्ञेयत्वाभ्याम षण्णामस्तित्वाऽभिधेयत्वशेगत्वानीति त्रयाणां न्यायलीलावतीप्रकाशविवृतिः 4 सम्भव इति । प्रकृतिजन्य प्रतीतिप्रकारस्यैव त्वप्रत्ययवाच्यत्वा. दन्यथा दण्डत्वादावगनेरितिभावः भूतल इति अस्तीत्येवमा कारकस्यामिलापस्यानुभवाहित्यर्थः । तथापीति । तथाचाभिधेय ( १ ) अस्तीति शब्देति प्रा० पु० पाठः ।