पृष्ठम्:न्यायलीलावती.djvu/८५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतकण्डाभग्य-मत्रवृतिप्रकाशोद्भासिता ७७९ तस्याप्यामिद्धे भावोऽयमितिबुद्धिविषयत्वं तदेति चेन्न । त स्याप्यनुगनस्यामिद्धे: (१), ज्ञानां भाव इत्यप्रत्ययाच्च । अभाव- व्यावृत्तत्वमस्तित्वमिति चेन्न | स्वरूपस्थ व्यावृत्तत्वात् तद्भाव- योगित्वस्य परस्पराभावरूपताहन्तृत्वात् । एतेन विरोधित्वमपा- ( न्यायलीलावतीकण्ठाभरणम् अभिधेयत्वज्ञेयत्वाभ्यां सामानाधिकरण्यं न स्यात्, तथापि तयोर भाववधर्म्यपरत्वेन व्याख्येयत्वादिति भावः | तस्यापीति | भावत्व. स्थापीत्यर्थः |ते । यदि ज्ञानघटितं भावत्वं तदा ज्ञातो भाव इति सह प्रयोगो न स्यादित्यर्थः | स्वरूपस्येति । अमावव्यावृत्तत्वं यदि भावानां प्रत्येकं स्वरूपमेव तदाऽननुगम इत्यर्थः । व्यावृत्तत्वमननु. गतत्वम् । तद्भवेति । अभावाभावयांगित्वं यदि भावत्वं तदा भाव वृत्तिरभावः स्यान तु भाव एक, तथाच भावाभावयोः परम्पराभाव. रूपता व्याहन्येतत्यर्थः । एतेनेति । विरोधित्वस्य स्वरूपत्वेऽननुगमोऽभा. वाभावत्वे च परस्पराभावरूपताव्याघात इत्यर्थः । किञ्च भावत्वमपि न्यायलीलावतीप्रकाशः स्तित्वाभावासमानाधिकरणाभिधानविषयत्वज्ञानविषयत्वयोरत्र वि. वक्षेति मन्तव्यम् । भावत्वमात्र मेवाभावव्यावृत्तं साधर्म्यमिति व्यर्थविशेष्यत्वमिति दूषणे सत्येवाह तस्यापीति । तस्यापीति । ज्ञाना. र्थयोः स्वरूपातिरिक्त सम्बन्धाभावात्तयोश्चाननुगतत्वादित्यर्थः । बु. द्विविषयत्वान्तर्भावेण भावत्वे भावत्वग्रहे र्बुद्धिविषयत्वग्रहनियमात् सहप्रयोगः पृथक्धर्मद्वयानुभवश्च न स्यादित्याह ज्ञात इति । अभा वव्यावृत्तत्वं घटादे: स्वरूपमननुगतमभावाभावस्य भावानतिरेका दित्याह स्वरूपस्येति । व्यावृत्तत्वादननुगतत्वादित्यर्थः । यदि चाभाषाभा वयोगित्वं भावत्वं तदा भाषाभावाभ्यामतिरिक्तमभावाभाववत्वमु. क्तं स्यात्, तथाच मिथोविरहरूपत्वं तयोर्व्याहन्येतेत्याह तदभावेति । न्यायलीलावतीप्रकाशविवृतिः त्वजेयत्वयोरव्यभावव्यावृत्तयोरेवात्र विवक्षेत्यस्तित्वेऽपि तव्यावृ तिरावश्यकीति भावः | भावत्वमात्रमेवेत्यादिफक्किका द्वि. तयिस्य तस्यापीति मूलस्याभासः | अभावाभावस्येति । अभावान्यो- ( १ ) स्यामाबाद- मा० पु० पाठः ।