पृष्ठम्:न्यायलीलावती.djvu/८५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८० व्यायलीलावती , स्तम् अन्योन्याश्रयातू तादात्म्यामाचे तदभावाच्च । अन्य. तायाः स्वानतिरेकानववस्व चानिरुक्तेः । नास्त्रि बुद्धि (१)वद्यत्वं तहिनि चन् । न तस्था( अ नुगतनिमित्तं विना 9 न्यायलीलावतीकण्ठाभरणम् स्वाभावविरोधित्वं वाच्यं तच वादात्म्यामा विरोधिनिरूपके ना. किन तेन समं भावस्य सामानाधिकरण्यात्या तादरम्चेति । यद्वा यदि तादात्म्याभावे भावविरोधित्वं भवत्तदा उत्प्रतियोगिनः सकल स्वाभावविरोधित्वं भवेत्तदेव तु नास्तीत्यर्थः । अभावान्यत्वमपि न भावत्वम्, अननुगमादित्वाह इन्वित्वच्छिन्न प्रतियोगिकाऽन्योन्याभाववत्त्वमेव भावत्वं, तथाच नाननुगम इयत आह अभावत्वस्थ चेति । यद्वा असावविरोधित्वसमावनिरूप्यं तदेव दुर्व- चमित्यर्थः । यक्ष नाव विरोवित्वं यद्यभावत्वं तदाऽन्यो- व्याश्रय. स्यात् प्रकारान्तरणैयाजावत्वं नियमित आह अभः- वत्वस्य चेति । अभावत्वं न दुर्वचमित्याह नस्तीति | विषयविशेषमन्त रेण बुद्धिविशेषोऽपि दुर्तिरूप नास्तीतिबुद्धिवद्यश्च न्यायलीलावतीप्रकाशः विरोधित्वस्याप्यनुगतस्य निर्वस्तुमशकयत्नानाविरोधित्वं भाव- त्वमिति नेत्यर्थः । अभावविरोधित्व यदि यत्किञ्चिदमावविरोधित्वं तत्राह अन्योन्येति । अभावनिरूपणाचीनतद्विरोधित्वरूरभावस्व प्र तियोगिदेशसमानकालतया न तेन यावदनावविरोधो निरूप्यन इत्यर्थः । ननु चाभावान्यतामात्रं भावत्वं न तु विरोधित्वे सतीत्यत आइ अन्यताया इति । अभावादन्येषां घटादिस्वरूपाणामननुगमाइनुगत. भावव्यवहारानुपपत्तिरित्यर्थः । ननु न भावविरोधित्वमभावत्वं येना. न्योन्याश्रयः स्यात्, किन्त्वन्यथा निर्वाच्यमत आह अभावत्वस्य चेति । तदितीति । अभावत्वमित्यर्थः । तस्या इति । बुद्धेरपि विशेषो विषयाधीन न्यायलीलावतीप्रकाशविकृतिः म्याभावस्थाधिकरणात्मकत्वादित्यर्थः । यदि चेति । यद्यभावान्यो- न्याभावो मिनः स्वीकार्यस्तदा घटानावान्योन्याभावोपि भिन्न इति भावामाग्योः परस्परविरहरूपताभङ्ग इत्यर्थः । तदान्योन्याभाव इति (१) । ( १ ) नास्तीति - भा० पाठ