पृष्ठम्:न्यायलीलावती.djvu/८६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्यावलीलावतीकण्ठाभरण- सविवृत्तिप्रकाशोद्भासिता ७८१ i अमिद्धेः, ज्ञानत्वेनानुमत्राचच नापि पारतन्त्र्षेण निरूप्यस्त्रम् | सम्वन्धस्या भावत्यारत्तः नापि निषव्यनिरूप्यत्वम् अभाव. प्रतिपक्षस्य निषेध्यस्याभावनिरुक्ति विनाऽनिरुक्तेः । स्वरूपस श्वस्य पट्टीमथमाभ्यां पतेः सति ( १ ) बुद्धि- । - न्यायलीलावतीकण्ठाभरणम् | वभावत्वं तदा शातत्ववानुभूयतत्याद ज्ञातवेनेति | ज्ञातोऽभाव इति सहयोगो न स्याहितानि संयोगस्य समवाय त्यानस्य चयदिव्य अन्योन्याश्रयमाह अभ { पनि स्वरूपसस्वमेवास्तिमित्याशंक्या स्वरूपति स्वरूपस्य सत्वं सत्तायोगित्व यष्ठी, स्वरूपमेव सम्वमिति प्रथमावा ? आधे सा मान्यादावग्याप्तिः, अन्त्येऽननुगम इति नाभावादिदमपि विवेचकम् । प्रथमपक्षेऽध्यभावेऽतिव्याप्तिरित्या द्रव्यम् । सदिदिबुद्धिवेद्यत्वं न्यायलीलावतीप्रकाशः इत्यन्योन्याश्रयः, घटो नास्तीविषयत्वं घटेष्यस्तीत्यतिव्याप्ति- त्यपि द्रष्टव्यम् | उक्तैनवाभिप्रायाह का स्वरूपत्वं भव न्वमिति पूर्व पिपि दूषणान्तर माह स्वरूपति | स्वरूपस्य सत्वं स चायोगित्वमिति पष्ठी, स्वरूपमेव तत्त्वमिति प्रथमा वा ? आद्ये लामा- म्यादीनां सतायोगित्वाभावादव्याप्तेः विवेकानुपपत्तिरभावाद्भेदा नुपपत्तिः, अन्त्ये चाभावेऽपि गतत्वात्ततो भावानां व्यावृत्तधीने स्था दित्यर्थ: । यद्वा यदि भावत्वं स्वरूपमेव तदा घटस्य भावत्वमिति षष्ठीप्रथमे न स्यातामित्यर्थः । ननु सदितिधीचेद्यत्वं भावत्वमित्यत आह सदितीति । सत्ताजातिमत्वस्य विवक्षितत्वे सामान्याद्यव्याप्ति. रिति स्वरूपसखं वाच्यं तथाभावेऽप्यस्तीत्यर्थः । ननु सत्ताजाति न्यायलीलावती प्रकाशविकृतिः वक्ष्यमाणदोषालनकतया विकल्प्य योजयति यत्किञ्चिदिति । यावदभाववि रोध इति | भावस्य यावताऽभावन विरोधस्तेनापि निरूप्यो न सोऽत्रा स्तीति योजना । उक्तेनैवात | सहप्रयोगानुपपत्यादिनेत्यर्थः । अभावाद्भ दानुपपत्तिरिति । सत्ताजातियोगित्वं भावत्वांमति तद्भावात् सामान्या. ( १ ) सदिति - प्रकाशकृता मतोत्र पाठो बोध्यः ।