पृष्ठम्:न्यायलीलावती.djvu/८६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलांळावता वैद्यताया अभावेऽपि सत्वान् । तस्य भावविरुद्धम्नभावत्वाद. नारोप इनि चेन | न । ममवायेऽप्यारोपपत्तेः | तस्य स्वतो. sपि भावत्वमिति चेन्न | स्वरूपस्याभावेऽपि तुल्यत्वात् ( 2 ) | सत्तासामान्यविरहस्योभयः त्र) समत्वात् एतेनाभिधेयत्वादयो निरस्ताः | ज्ञेयत्वं च न ज्ञाननम्वन्धः, तत्रैव तद्भावान् नापि ७८२ स्थायलीलावतीकण्ठाभरणम् यदि तदा अभावातिव्याप्तिरित्यत आह तस्येति । अभिषेयत्वादय इति मू लग्रन्थाभिप्रायस्तु धम्मंत्वधर्मित्वविशेषणत्वविशेष्यत्वादय इत्या. दिपदग्राह्याः, अन पत्र बहुवचनोपपत्तिरपि, अन्यथा शेयत्वमात्रस ग्रह बहुवचनं नोपपद्येन शेयत्वस्य स्वातन्त्र्यणैवाने दूष्यत्वाञ्चेति । तत्रैवेति । शेयत्वे शेयत्ववृत्तावात्माश्रयापत्तरित्यर्थः । यद्वा (तज्) ज्ञान- एव तज्ज्ञानसम्बन्धाभावाज् ज्ञानान्तरसम्बन्धे चानवस्थेति भावः । न्यायलीलावतीप्रकाशः मत्तया प्रतीयमानत्वमेव सत्वं सामान्यादावारोपरूपा तत्प्रतीतिर स्तीति नाव्याप्तिः, अभाव त्वारोपरूपापि सा नास्ति तस्य सद्विरुद्ध स्वभावत्वादिग्याह तस्येति । तथासति समवायेऽपि तदारोवो न स्या त् अभावस्येव तस्यापि सत्ताविरोधित्वादित्याह समवायेऽपीति | स्वरूप स्येति । स्वरूपातिरिक्तं भावत्वं दुर्वचमिति भावः । एतेनेति । अभावस्था. व्यभिधेयादित्वेन षण्णामेव तत्साधर्म्यमित्यनुपपन्नमित्यर्थः । यद्यपि मूलग्रन्थे शेयत्वमात्रस्यादिपदग्राह्यत्वाद्वहुवचनग्राह्यं नास्ति, तथा पि तत्रानुक्तस्याप्येवंविधसाधर्म्यस्य बहुवचनेनोपसङ्ग्रहः । तत्रैवेति । ज्ञान एव ज्ञानसम्बन्वाभावात्तस्य भेदाधिष्ठानत्वादि- न्याय लीलावतप्रकाश विवृतिः देरभावत्वापत्तिरित्यर्थः । यद्यपि मूलमन्थे इति । षण्णा मस्तित्वांभिधेयत्व. इयत्वानीति भाष्यप्रन्थस्य शेयत्वमात्रस्यात्रादिपदग्राह्यत्वेन तृती याभावादभिधेयत्वादय इति बहुवचनं विरुद्धमिति शङ्कार्थः । ( १ ) बच्चात् -- १०० पाट