पृष्ठम्:न्यायलीलावती.djvu/८६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्याबलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७८३ ज्ञानावभामेऽवश्यज्ञेयत्वम् | उत्तरप्रश्नमाधारण्याद् | नापि त दुयः स्वभावभेदः | तस्य परस्परातत्वनैव स्वीकारान् । नाप्याश्रित मन्यसमायित्वम् अन्यतन्त्रतया वोपळ स्तियोग्यता वा | समवायशब्दयोस्तभिरुक्तिप्रतिषेधात् । येन 9 यायललावलीकण्ठाभरणम् उत्तरप्रश्न नहि शेयत्वमेव ज्ञेयत्वमित्युकं स्यात् तच्चाद्याप्यनि- रुक्तमत्यर्थःज्ञानोत्रयो विशेष्यनिष्ठविषयतालक्षणः स्व. भावविशेषोऽपि न त्वमित्यर्थ | तस्येति । प्रतिविशेष्यं तस्य व्या वृत्तत्वेनाननुगमादित्यर्थः जातताविशेषो वा भट्टाभिमत इत्यर्थः । दोपस्तुल्य पत्र | + 'आश्रितत्वं चास्यत्र नित्यद्रव्येभ्य इति मूलोकं साध स्यमेव न जातमित्याह येन चेनि | अस्तित्वाभिधेयत्वज्ञेयत्वाद्य. ध्येवं प्रतिपक्षे तुल्यमिति भावः । द्रव्यत्वादीनां त्रयाणामपि सत्ताल म्वन्धसामाग्यविशेषवत्वं स्वसमयार्थशब्दाभिधेयत्वं धर्म्माधर्मक- म्यायलील वडीप्रकाशः त्यर्थः । उत्तरति । यथा प्रश्नवाक्ये शेयपदमशानार्थ तथोत्तरवाक्ये. पीति न तेनैव तनिर्वचनमित्यर्थः । तदुत्नेयः - शेयत्वव्यवहारोत्रेय इत्यर्थः । तस्येति । तत्तम्वभावविशेषस्थाननुगमादनुगतत्र्यवहारो न स्यादित्यर्थः । वस्तुतो व्यवहारेऽपि विशेषो व्यवहर्त्तव्याधीन एवे. त्यन्योन्याश्रय इति भावः । 'आश्रितत्वं चान्यत्र नित्यद्रव्येभ्य इत्याक्षिपति नापीति । समवायेति समवायस्यासमवेतत्वाच्छब्द स्याश्रितत्वेनाप्रतीतेः, अत एव (१) योग्यताया अभावः कदाचित्तयोरतथाभावादित्यर्थः । साधर्म्यपदस्यार्थ दूषयति येन चेति । येन धर्मेण ज्ञेयत्वादिना स. न्यायलीलावतीप्रकाश विइतिः आश्रितत्वेनेति । अन्यतन्त्रतयाऽन्य विशेषणत्वेनानुपलब्धरित्यर्थः । तद्योग्यताया इति । स्वतन्त्रतया उपलब्धियोग्यताया इत्यर्थः । अ तथाभावात् - शब्दाकाशयोर्विशेषणविशेष्यत्वप्रत्ययाभावादित्यर्थः । ( १ ) तयोग्यताया- इति विवृतिकारसम्मतः पाठोत्र द्रष्टव्यः |