पृष्ठम्:न्यायलीलावती.djvu/८६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14, न्यायाद

च यल्पान नयाग्य समानता क्रंननअन्वनवा ?नाद्यः . स्वरः न्मन्यवृत्तः । ननमऽनवम्थितः | पएनेनवः >) षण्णामिति व्यावातः। धमाधमेहेतुत्वञ्च नःनेरप्यन्वयव्यतिगकान ¦ न च॒ व्य

न्यः. ल वेन्‌ कण्ठ मरणम्‌ नन्व चान स्वाधरम्य्यमााक्षयनि यन्मन ` सान्इद्यादिन्यत्रभ्यक्तेजतिश्च पवम्मकर्न्वे न्ममेवेन्यनिव्या्िरिन्यथः । ननु अयक्तरचच्छदकत्व म्ययलीलावनीश्रछािः

शमा घमा नयोधघर्मघधर्मिणा्यषटि 7 जयत्वं नदा कवल्ान्वयिन्वञ्या- शरान इनि तयोरपि सराघम्यमपिनव्य, नथाच किन्नेनेव ज्ञयत्वेन नदन्यन चत्यर्थः | स्वान्मनीत | सधमणो मचः साधस्यपमिनि वि्किष्ट स्ववरताचेशन आन्माश्रय हन्य: | जनवस्थररिनि । तन्नापि धर्मान्तरेण सधमन्वादिन्य्थः) पनश्च याग्यनया क्रवलःस्वयिस्लाधम्चपरम्‌ , अ न्यवां स्वान्मन्पनरृच्तः ! एतेनवति । स्वाधम्यपदार्थखण्डननेवेत्यर्थः । ज्यत्वदिमिःप्रहनियोगिकन्वनाभावार्मकन्वाद्धावत्वनियमे सत्रेव तद वृत्तञ्च वदड्वबाहमाचिद्धरिति भावः, |

कन्यानां तगाणामेवाद्रप्रलनकन्वभित्याक्षिपति धमष,

न्य"यलैलवर्तप्रकशकिव्रूतिः

तयेधमधर्मिणेःरित ! धर्मो ज्ञयन्रम, घर्म ज्ञयन्वविश्षिशः ¦ साधम्य यत्वरूपं तदन्यन का ज्यन्वनन्यर्थः ¦ अरत इति । ज्ञयन्वचिशिष्न्ञयत्व- चृत्तरिति मावः ज्ञयत्वि नरप शुद्धात्माश्रयाऽपि द्रष्टव्यः | तत्रापि घर्मा न्तरेगति । यद्यपि जयत्वान्नरं तद्धिशिऽपि नस्यच्रृत्तववात्माश्चयश्ति ज्नयत्वान्तर कवलान्वयि घाच्यमेत्र तत्रापीत्यर्थः : ननु साघम्बमाने नेदं दूषणं स्ववि हिष्ट स्वस्मिन्वः स्वचृत्यमचेऽपि क्षत्यभावादत आदह पतेति । इय च वग्राख्या कवन्ान्वग्िस्राघम्धस्य सन्निहिनत्वात्तथा- क्ेपपरन्वमच प्रूलस्यन्यमभिधायेण प्रकाडाकृता छना । वस्तुनः साधम्य समानधर्मेण माच इनि यत्‌किञ्चिेव साधम्यं तद्धमेधिखिष्ठे घमा न्तरविशिष्रवा १ अष्ये अतत्माश्चवः, [इतीयऽयिकरणनावच्छेदकीभूत धमेश्याप्पि साध्वम्येनया तदचुरश्वनापि धमान्तरस्वीकारेऽनवस्थि- विरिति मुख हात प्रतिभाति । ज्ञयत्वदिरिति । भावरूप यदेष साधम्य

{१ ) एवकारे नस्ति प्रा पुस्तके,