पृष्ठम्:न्यायलीलावती.djvu/८६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ७८५ कचच्छेदेन कृतार्थता विपरीनापतेः न च व्यक्तिप्राशस्त्या- भिधानायक्तिरित्येदेव प्राप्तम : जातरव्यभिधानात् । ₹ सामान्यांश्च मनायोगिन्वान्न सामान्यन्त्रम् (१) | सामान्ये च सामान्यन्त्रम् | नित्यन्वे सति अनेकसमवेतन्वं तदिति चेन्न । द्रव्येऽपि गुणवत्र मत्वाइद्रव्यत्वापलापशन् । मनसि च न मन- न्य लीलावतीकण्ठ भरणम् जातेनंतु धमहेतुत्वमित्यत आह चड़े जातिरेव धर्महेतुर्व्याक्ति- स्तत्रावच्छेदिकेत्येव किं न स्यादित्यर्थः । ननु घटोनीदाने फलाधि- क्यश्रवणात् व्यक्तिरेव तन्त्रमित्यत आह वीत | तत्रापि जातिभा नावश्यकतया नेदमपि नियामकमित्यर्थः । सामान्यादानां त्रयाणामसामान्यविशेषवत्वं यत् साधर्म्यमुक्तं तदाक्षिपति सामान किञ्च सामान्यमिदं सामान्यमिदमित्यनु- गतप्रन्ययानुरोधात् सामान्यमपि सामान्ये जातिरस्तीत्याह सामान्ये चेति । सामान्यत्वं न जातिः किन्तूपाधिसामान्यमित्यत आह नित्यत्वे सतीति । तर्हि द्रव्यत्वमपि जातिर्न स्यात् गुणवत्वनैवाऽन्यथा. सिद्धेरित्याह द्रव्येऽपीति । पृथिव्युदकदहनपवन मन सामनेकत्वापरजा. तिमत्त्वे इत्याक्षिपति मनसि चेति । यद्वा उपाधिना अन्यथासिद्धिश्चे- न्यायलीलावतीप्रकाशः कर्तृत्वं चेति । जातिविशिष्टस्य द्रव्यादेरदृष्टजनकत्वश्रवणाद्विशि टजनकत्वे च विशेषकतया व्यक्तेरपि तथात्वापत्तेरित्यर्थः । जाते. रवीति । विशिष्टाभिधाने विशेषणस्याप्यभिधानादित्यर्थः । जात्यादित्रयस्यासामान्यवत्वमित्याक्षिपति सामान्यादेरिति । सदि तिप्रतीतेरविशेषादित्यर्थः । सामान्ये चेति । इदं सामान्यमिदं सामान्य. मित्यनुगतप्रतीतेरविशेषादित्यर्थः । नित्यत्वे सतीति । उपाधिभिरेव प्र. तीतेरन्यथासिद्धत्वादित्यर्थः । उपाधिसत्वेन जातेर्निराकरणे दोषा स्तरमाह मनसि चेति । न च वेगवत्वमित्यत्र मनसीत्यनुषज्यते । अदृष्टेति । अष्टदात्मसंयोगस्य दहनादौ क्रियाजनकत्वावधारणादित्यर्थः । ( १ ) नासामान्य स्थमिति पाठोऽत्रोचितः किन्तु पुस्तकइयेऽस्यैवोलम्भादयमेव मुद्रितः कथेचियोजनीयः |