पृष्ठम्:न्यायलीलावती.djvu/८६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती ७८६ स्त्वं, सुखानुपलब्धीन्द्रियत्वेनैवान्यथामिद्धेः । न च वेगवश्वम्, अदृष्टनम्बम्धनैव क्रियोपपत्तेः । (अन्यथा स्पर्शस्याप्यनुमानाप- त्तेः (१) ! ) परस्त्रापरत्वे च द्रव्यत्वान्नित्ये गगनादावपि | भूतत्वं च गुणत्ववत्सामान्यम् । न च व्यञ्जकाभावः, बाह्ये कैकेन्द्रिय ग्राय विशेषगुणवत्तायास्तस्वात् । न चैवं मूर्तत्वसिद्धौ जातिसङ्क- ग़पत्ता तुल्ययोगक्षेमयोप्य भावः गुणस्वस्यापळापापत्तेः । न्यायलोलावतांकण्टाभरणम् संत्राह नचति । क्षितिजलज्योतिरानिलमनसा कियावत्व मूर्त्तत्वपरापर. त्ववेगवत्वादीत्यत्र मनसि वेगवत्त्वं साधर्म्यमाक्षिपति न च वेगव स्वमिति | मनसीत्यनुषज्यते । अन्यथा मूर्त्तत्वेन मनसि स्पर्शवत्वमपि स्यादित्याह अन्यथेति । परत्वापरत्वस्यातिव्यापकत्वमाह परत्वेति । यद्यपि संयुक्त संयोगाल्पीयस्त्वभूय स्त्व वुद्धिर्देशिकयोबहुतरतपन. परिस्पन्दान्तरितजन्मत्वबुद्धिश्च कालिकयोः परत्वापरत्वयोर्जनिका, तथाच पवनादौ तदसम्भवः, तथापि परिमाणवत्वात्तदापादनं यथा- कथञ्चित् इति द्रष्टव्यम् | पृथिव्यादीनां पञ्चानां भूतत्वेन्द्रियप्रकृति त्वबाहौ कै केन्द्रियग्राह्यविशेषगुणवत्वानीति यदुक्तं तत्राह भूतत्वमिति । सामान्यमिति | जातिरित्यर्थ: । गुणत्वस्येति । संयोगासमवायिकारणतया न्यायलीलावतीप्रकाश: अन्यथेति । स्पर्शसमानाधिकरणस्यैव वेगस्यान्यत्र क्रियाजनकत्वाव धारणात् स्पर्शोऽपि मनास सिध्येदिति भावः परत्वेति । अन्यथा परिमा. णाद्यपि तत्र न सिद्ध्येदिति भावः । ग्राह्येति । ग्राह्यजातीय विशेषगुण. वत्ताया इत्यर्थः । मूर्तस्वेति । क्रियावावस्यावच्छित्रपरिमाणवस्त्रस्य वा तयञ्जकस्य सत्यादित्यर्थ: । गुणत्वस्येति । मूर्त्तत्वं विना भूतत्वमा काशे मृतत्वं च विना मूत्तत्वं मनसीति परस्परात्यन्ताभाव समाना न्यायलीलावती प्रकाशविॠतिः तद्यदि षडन्तर्गतं तदात्माश्रयभयेन तत्रैव तद्द्वृत्तेः षण्णामिदं साध स्र्यमिति व्याघात इति भावः । ( १ ) ( ) चिह्नान्तर्गतः पाठो मा० पु० नास्ति |