पृष्ठम्:न्यायलीलावती.djvu/८६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्यायलोलापण्डासण-वातप्रकाशासना एकत्वात् न चाका नव्यातिरिकापरसामान्यसम्वन्धि दिगादिवदिति व्यवद्रव्यत्ववत्मिा बाधा, अन्यथा तु अव्यवच्छे सिद्धौ सिद्धान्त ( विगंधान ! दिक्कायो न सत्रनिमित्तकारणत्वम् उपायेरेवान्वय व्यतिकित्वात् तदवच्छेद गगनादिसाम्या सुवा

2 } म्यापलीलावतंकटम कमणि संयोग या जानितया परापरभावानुपपत्त्या त्वमपि न सिध्यंत तां जाविता गुणत्वं गुणादौ साच गुणत्वं विना कमणि संयोगे च द्वयो. साङ्कर्यमित्यर्थः । भूतत्वस्य जातित्वे बावकं मन्वानः शङ्कत नचेति । व्यावस्यति ध्यत्व विभुत्वमपि प्रमाणसिद्धमाकाशे तथाच तद्मावसाघने बाच इयर्थः । अन्यथा विति। द्रव्यत्वासिद्धावि त्यर्थः । अव्यवच्छेद इति व्यत्वातिरिकेति विशेषणादान इत्यर्थः । दिक्कालयोः पञ्चगुणत्वं सर्वोत्पत्तिमन्निमित्तकारणत्वं चेति साधर्म्यमाशिपति दिक्कालयोरिति अधेरेवेति नित्यविभुतया न त. योरन्वयव्यतिरेकाविति तदुपाविवर्त्तमानत्वप्रात्रीत्वादीनामेव ता. विति तेषामेव कारणत्वमित्यर्थः । ननु तदुपाधेरवच्छेदकतया तयोरेव कारणत्वं पर्यवस्यदित्यन आइ तदवच्छेदकत्वस्येति । तथाच गगनस्यापि न्यायलील वतीप्रकाशः C 3 + ७८७ धिकरणजात्यारेकत्र पृथिव्यादी सङ्करः स्यादिति विनिगमकाभावादु- भयोरप्युपधित्वमिति यदि, तदा संयोगासमवायिकारणत्वेन कर्मसं- योगवृत्त्येकजातिसिद्धौ गुणत्वेन परापरभावाऽनुपपत्या विनिगमका. साद्गुणत्वमपि न सिद्ध्यंदित्यर्थः । उपाघेरेवेति । अन्वयव्यतिरेकगम्यं हि कारणत्वं दिक्कालयोश्च विभुत्वनित्यत्वाभ्यां न दैशिक: सामयिकश्चाभाव इति न तयोः का. रणत्वं, किन्तु तदवच्छेद कानामुपाधीनामेव तदित्यर्थः । नन्ववच्छेदका. न्वयव्यतिरेकाभ्यामेवावच्छेद्यस्य कारणत्वं ग्रहिष्यते, न चातिप्रसङ्गो दसिद्धतेतिप्र०० पाठः ।