पृष्ठम्:न्यायलीलावती.djvu/८६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ न्यायाव

दिष्वात्मादिवन्दीग्रहम्यारयन्तामावन्यनिरकरमुपादयवोन्मोच- नव । सामग्रीकाद(चिनकत्वस्य पूरेपृवम।(मरन्यनुत्रिधानात्‌ । जा-


म्यायलखवनाकण्डाभमरणम्‌ कारणस्वादित्यधेः , नु निलय विश्ुनय। चेक्नान्वयम्यतिरेकौ तदा खु सद्रिक धाते न्मनाऽप कारणत्वे स्यादद्याह्‌ उखारिष्वति । आस्मै वात्यन्ताभावव्यान्नरेक्रस्नथाच घर्स्मिग्राहकमानसिद्धमेद सुखादिकं परह्यात्मन; कारणत्वमिति न तद्‌वच्छदेन शरीरादिनाऽन्यथास्िद्धि रिद्नि भावः । दिककाटयोस्नु वस्मिग्रादक्त मानेन परल्वापरत्वेऽपि सर्वात्पत्तिनिमिचक्रारणत्वपमिति भावः । आत्मभिन्ने न सुखादिकं क - भ्ट्वात्मनीति समवायिकारणता अन्योऽन्यामावरूपञयातिरेकगर्मेव । नन्वेवं सुखादीनां कादाचितकत्वं भादे्तिकत्व च भज्येत अतनो निस्य विभुस्वादित्यत आह्‌ नामभर॑ति । सामत्रीकादाचित्कत्वादेव सखु शादीनां कादएचित्कत्वमित्ययैः । सामप्रीकद्‌{चितूकत्वमपीतरसाम न्यायसालवतःत्र्छद्ः ऽवच्छद्या चच्छेदकभावस्थ नियामकत्वादित्यत आह तदवच्छेद ऋत्वस्येति । तथासति गगन।दयवच्छदकद ण्डान्व्रयभ्यातरेक)।भ्यां अवच्छेद्यस्य ग. गनस्थ कारणत्वापत्तारेत्यशः। नन्वेवमारमनऽपि इानाद्‌ाचकारणता- या घुषाधेरेव शरीरादेः कारणत्वं स्यादत आ आमीति । अत्थन्तामावा व्यतिरेको धर्मिस्वरूपम्‌, तथाच धार्भत्राहकमानेनेवात्मनो ज्ञनकार- णत्वमित्यथेः । वस्तुतस्तु समवायिकारणत्वं न संसर्गामावात्मकञ्य - तिरेकयस्य निमित्तकारणसता धारण्यात्‌ , किन्स्वस्यान्याभावात्मक्र- स्यततिरेकृगस्य, स चात्र सुम प्चेत्ति तत्वम्‌ । ननु ज्ञानादावात्मनः कारणत्वे कादाचित्कत्वे न स्यात्‌,न च सामश्रीकाद्चित्कत्वात्त- था, तस्या अपि कादाचत्कत्वऽचुयोगतावदस्थ्यादित्यत्त आह सामप्रीति । स्ामभ्रधधीनं कायं, तस्याश्च कादाचित्कत्वं सामग्री. न्यायलरखवतीप्रकासविद्रतिः

परमाण्वाद्‌ाकतिष्याप्तिमयादांह प्राहेति । तथाच षर्मिश्रादकेति । दिक्कादटयोः परत्वापरस्वकारणतया सिद्धनं घर्मिध्ादकमानलखिद्धं सर्यकारणत्वमिति भावः । नयु अग्वयन्यत्तिरेकामाबिऽपि चे-