पृष्ठम्:न्यायलीलावती.djvu/८६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७९० न्यायला लावा मित्तनि मिनिभावाभावाय गगनादौ च न महत्त्वम्, अवच्छे- दोपहितव्यक्तिव्य यन्त्रात्परिमाणत्वस्य गगनमपरिमितमिति व्य वहाराच्च । न चैकत्वम्, स्वरूपाभेनापत्तेः । न च संस्का- रत्वम् मानाभावान् | गोशब्दवाच्य नानाजातीयवस्तुवदनुगत. प्रत्ययामिद्धेः अभियानस्यापि तथैवोपपत्तेः, अन्यथा तत्रा- प्यनुमानापतेः । न च तत्र व्यवस्थापकाभावोऽत्र तुलादकम- श्र " न्यायलीलावतीकण्ठाभरणम् व्यङ्गत्वात् परिमाणत्वज्ञान रित्यर्थः द्रव्यत्वाच न तदनुमानमप्रयो जकत्वादिति न चैकत्वमिति । गगनादावित्यनुषज्यते । ● वेगस्थितिस्थापकमावनासु संस्कारत्वं न जातिरित्याह नचेति । जा तिरिति शेषः । गोशब्दवाच्येषु यथा नानुगतप्रत्ययस्तथात्रापीत्यर्थः । संस्कारशब्दप्रयोगस्त्रिषु कथमत्यत आह अभिधानस्येति । अभिधानत न्त्रं यद्येकजातीयत्वं तदा नागादिष्वपि गोत्वमेव स्यादित्याह- '-अन्य. येति । ननु कर्म्मवता जनितो वेगः कर्म्मवदेव शरीरं जनयति यद्देशसंयुक्तेन तदन्तशुङ्गशाखादिना जानतः स्थितिस्थापकस्तद्दे- शसंयोगवन्तमेव तं करोति ज्ञानवता आत्मना जानता भावना ताह- रामेवात्मानं जनयत्युत्पादसजातीयावस्थोत्पादकत्वमिह यथा व्य. वस्थापकं न तथा वागादिष्वपि गोत्वस्येत्यत आह नचेति । तर्हि न्यावलीलावतीप्रकाश: 7 यते न दिक्क'लयोः । गगन दाविति । न च द्रव्यत्वेन परिमाणानुमानं, विपक्षे बाघकाभावादिति भावः । न चैत्वमित्यत्र गगनादावित्यनुष- ज्यते । स्वरूपाभेदेनांत । अत एव गुणादावव्यकत्व व्यवहार इति भावः । वेगादिषु संस्कारत्वं जातिरिति दूषयनि नचेति । गोशब्देति । गोशब्द- वाव्येषु गवादिषु यथाऽनुगतप्रत्ययाभावः तद्वदनापीति भावः । अभिधानस्येति । वेगादिषु संस्कारपदप्रयोगस्य नानार्थत्वेनाप्युपपरि. त्यर्थः । उत्पादति । यदवस्थेन धर्मिणा वेगादयो जन्यन्ते तद्वस्थमेव धर्मिणं ते जनयन्ति, तद्यथा कर्मवता जनितो वेगः कर्मवन्तमेव धर्मिण