पृष्ठम्:न्यायलीलावती.djvu/८७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावण्ठाभरण-सावतप्रकाशोद्धाविना ७९१ जातीयावस्थोत्पादकत्व मिति वाच्यम् | अपि तत्सवान् | न चायं नियमोऽपि (१), ज्ञाने तद्भावान | विषयप्रवणत्वमिति चन इच्छादावपि नत्मत्वान | स्वाभाविकमिति चेनन । मृता २) | स्थायलाभरणम् शब्दमादाय सा जातिः सिध्यमित्याह तिन चायमिति । जातौ व्यवस्थापकनियमोऽपि नास्तीत्यर्थः व्यभिचारमाह ज्ञान इति । व्य वस्थापकमन्तरेणेव जानवजात्यभ्युपगमादित्यर्थः । तत्रापि व्यव स्थापकमस्त्येवेति न व्यभिचार इत्याह विषयप्रवणत्व इति । एवंसति इच्छापि ज्ञानं स्यादित्याहइन्ड ज्ञानोपाधिकत्व इच्छा } विषयप्रवणत्वं न तु स्वाभाविक तादृशं च विवक्षिनमिति शङ्कते स्वाभाविकमिति | नई स्मृतिरपि ज्ञानं न म्यान स्मृतेः पूर्वानुभवौंपा. विकविषयप्रवणत्वादित्याहस्ताविति अपव्याख्यानमन्यत् । न्यायलीलावत्रिकाशः जनयति, विशिप्रज्ञानवता जनितः संस्कार: स्मृत्यात्मकविशिष्टज्ञा नवन्त मेवात्मानं जनयति तद्देशसंयुक्तेन जनितः स्थिनिस्थापक: पुनस्तद्वेश विशिष्टमेव धर्मिण जनगनीत्यर्थः । शब्पीति | शब्दवता आकाशेन जनितः शब्दः पुनः शवन्तमेवाकाशं कुरुत इत्यर्थः । न चायमिति | संस्कार उत्पादकसजातीयावस्थोत्पादकत्वनियमो ना स्ति अनुभववता धर्मिणा जनिता भावना, न च साऽनुभववन्तमेव करुत इत्यर्थः | विषयेति | विषयनिरूप्यधर्मवता जनिता भावना ता. दृशस्मृतिमन्तं कुरुत इत्यर्थः । इच्छादावपीति | नादृशेन जनितेच्छापि तारशीति तत्साधारणी सा जातिः स्यादित्यर्थः । स्वाभाविकमिति । न्यायलीलावतीप्रकाशविवृतिः शब्दवताकाशेनेति । तथाचोक्तनियामकवलेन संस्कारत्वस्य सर्वसाधा रण्यापत्तिरित्यर्थः । अनुभववताधर्मिणेति । न च ज्ञानत्वमादाय साजात्य- मस्त्येवेति वाच्यम् | प्रमेयत्वादिकमादाय सर्वत्र तस्य वक्तुं सुकर त्वादिति भावः । तादृशीति | विषयप्रवणज्ञान रूपधर्मवत्ताजनितेच्छा वि. ( १ ) अपिशब्दो नास्ति प्रा० पुस्तके | ( २ ) स्मृतेरयभावात् इति प्रकाशसंमतोत्र पाठो द्रष्टव्यः ।