पृष्ठम्:न्यायलीलावती.djvu/८७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वायलीलावती अदृष्टत्वं च संस्कारत्वनन् । धर्माधर्मो नोभयवृत्तिमामान्यत्र- ती विरोधिगुणत्वान सुखदुःखवदिति चेन्न । मत्तागुणत्वादि- सचे वाधा उभयमात्रवृत्तिसामान्यनिषेधे च गन्धेन व्यभि चारान् | शब्दादौ चैकत्वम् न च गुणत्वात्तद्वाधः, अध्यक्ष- स्यानन्यथासिद्धे द्रव्ये द्रव्यचन्| अन पत्र नानवस्थितिः, अ 1 न्यायलीलावतीकण्ठाभरणम् अदृष्टत्वं च जातिः स्यादिति शेषः : उभयवृत्तीति । उभयवृत्तिजा. तिमन्तावित्यर्थः । गन्धेनेति । सौरभासौरभमात्रवृत्तिगन्धत्व जाति मता. गन्धेनेत्यर्थः । एकत्वसंख्यां शब्दादावापादयति शब्दादाविति । ननु गु. णत्वात्तत्र संख्याविरहः साधनीय इत्यत आह नचेति । अनन्यथासि इप्रत्यक्षादनुमानमेव बाधितमित्याह अध्यक्षस्येति । किञ्च यथा द्रव्ये द्रव्यं तथा गुणे गुणः स्यात्, अन्यथा न द्रव्यवत् द्रव्यत्वादिवद् गगनवाहित्यपि स्यात् प्रत्यक्षमुभयत्र समानमिति भावः । ननु गुणे गुणाङ्गीकार तत्र तत्रापात्यनवस्था स्यादित्यत आह अत एवेति । द्र व्यदृष्टान्तादेवेत्यर्थः । रूपादीनामेव विशेषगुणत्वमित्यतिव्यात्या न्याचलीलावतीप्रकाशः इच्छायां तु कारणज्ञानोपाधिकं तदित्यर्थः । स्मृतेरिति । स्मृतेरपि विषयप्रवणत्वं न स्वाभाविकमिति तत्राप्युक्तं निमित्तं नेति तद्धेतौ भावनायामपि जातिर्न स्यादित्यर्थः । अदृष्टत्वं चेति । सामान्यं स्वीकर्त्तव्यं तुल्ययुक्तिकयेति शेषः । गन्धे. नेति । सुरभ्यसुरभिगन्धमात्रवृत्तिगन्धत्वाकान्तेन सुरभ्यसुरभिगन्धे. नेत्यर्थः । धर्माधर्मोभय मात्रवृत्ति सामान्यनिषेधे साध्ये चाप्रसिद्ध त्रि. शेषणत्वमिति भावः | शब्दादाविति । द्रव्यवदेकत्वप्रतीत्यविशेषादित्य. न्यायलीलावतीप्रकाशवश्रुतिः षयप्रवणप्रयत्नवजनिकेति तत्साधारणी जातिः स्यादित्यर्थः । इच्छा. यान्विति । यद्यपि स्वजनकस्वजन्ययोः सादृश्यं प्रकृतमिति प्रयत्न स्थति युज्यते, तथापीच्छायास्तथात्वे यत्नस्यापि तथात्वमित्यभिस न्धायैतदुक्तम् । न स्वाभाविकमिति । जनकीभूत ज्ञानोपाधिकत्वादि- ति भावः ।