पृष्ठम्:न्यायलीलावती.djvu/८७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यागलीलावतीकरण-मविवृतिप्रकाशोद्भाजिता ७९३ वस्थितिदर्शनात | परवगुरुत्व गर्नेमिनिकद्रवत्वादीनां च रूपरमगन्धस्पर्श स्वाभाविकत्वन केन विशेषगुणत्वम् | परामुमणाचन सुखमपि मुखं जनयतु स्पश्च शीतः क स्पस्य कारणम् | अमनवायिकारण वाष्ट्रस्य सुखदु खे प्रति, समस्तात्म विशेषगुणं त्वनावनामऽपि विशेषव्यवस्थितिसम्भ- N कण्ठाभरण t आक्षिपति पर विशेषगुणंदुव्यावर्त्तलक्षणाभावादित्यर्थः । सु. स्वस्य सजातीयारकत्वमर्गक्षपति सुखनपति पुत्रसुखज्ञानाद् यद्यपि पितरि मुस्खं तथापि शायमानात सुखादेव तत् स्यादित्यर्थः । उ घेणेतरस्पर्शस्य मजानी मात्रारम्भ कन्वमाक्षिपति स्पशंथांत अदृष्टं निमित्तकारणमात्रमित्याक्षिपति ग्रीति कार्येकासमवायात् 1 सुखदुःखे प्रति तयोरसमवायिकारणत्वं स्थात् ! प्रत्यासत्यविशेषेऽपि यथा ज्ञानादिकं प्रति नासाधारणनिमित्तकारणत्वं तथाऽसमवायिका रणत्वमपि न स्यादित्याह समस्तेति । न्यायलीलावतीप्रकाशः र्थः । अतएवति । अनवस्थानां च प्रमाणासावो मूलमित्यर्थः । परत्वेति । परत्वादिव्यावृत्तविशेषगुणलक्षणामावादित्यर्थः । सुखं न सजाती. यारम्भकमित्याशिपति मुखमपीति | शायमानमिति शेषः । अदृष्टं स. र्वोत्पत्तिमन्निमित्तकारणमित्याक्षिपति असमवायीनि । समवायिकारणप्र. त्यासन्नमसमवायिकारणं तथाभूतं चाहट्रमिति भावः । नन्वेवमशे. पगुणापेक्षया नस्य तथात्वापत्तिरत आह समस्तेति । प्रत्यासत्यविशे न्यायलीलावतीप्रकाशविकृतिः सत्तागुणत्वादिमत्त्व इति मूलम् । सत्तागुणत्वे ये आदी व्यापके रू पत्वाद्यपेक्षयेत्यर्थः । अन्यथादिपदमस ह्याभावात् । अनवस्थायां चेति । तथाच गुणे गुणावस्थानं न दोषाय प्रयोगिकत्वादिति भावः । अदृष्टं सर्वोत्पत्तति । निमित्तकारणताया असमवायिकारणान्यत्वघांटतत्वादि- ति भावः । नन्वेवमशेषेति । समवायिकारण प्रत्यासत्यविशेषे पूर्ववर्त्य दृष्टव्यतीनां सर्वान्प्रत्यसमवाधिकारणत्वापत्तिरित्यर्थः । प्रत्या. सत्यविशेषेपोति । सत्यां कारणतायामसमवायिकारणत्वं तस्यां १०००