पृष्ठम्:न्यायलीलावती.djvu/८७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यामलीलावती वानिमित्ततावदिति सर्वे समाकुलमिति चेत् । मैवम् । सचासम्बन्धबुद्धि (१) स्तावन्नाभाव इत्यध्यक्षसिद्धम् । न चेयमनारोपिता, समवाये तदभावात् तथा चैवंविधारो- ७९४ 3 न्यायलीलावतीकण्ठाभरणम् अस्तित्वमुपपादयति सत्तेति । नचेयमिति । अनारोपितत्वेन म विशेषणीया किन्तु बुद्धिमात्रमभिमतमित्यर्थः । अनारो पितत्वेऽनिष्टमाह समवाय इति । सामान्यविशेषयोः सत्तासामाना• घिकरण्यादपि तद्बुद्धिसम्भवात् लमवायमात्रग्रहणम् ; उपल न्यायलीलावतीप्रकाशः बेsपि असमवायिकरणत्वे स्वभाव एव नियामक इत्यर्थः । सत्तासम्बन्धेति । ननु सत्तासम्बन्धबुद्धेः परकीयायाः स्वबुद्धे. रप्यतीतानागताया अभावे अभावग्रहे योग्यानुपलम्भो नास्ति, च वर्तमाना स्वकीया या तादृशी विवक्षितः, भावेऽपि क्वचित्तदद्भावात सर्वस्य रज्ञानात् | मैवम्, तत्रैव सद्बुद्धिर्यद्विषयत्वेन अभावविषयत्वेन च सा नानुव्यवसयित इत्यर्थात् । इयं - सत्तासम्बन्धबुद्धिः । समवाय इत्युपलक्षणम्, सामान्यविशेष- योरपीति द्रष्टव्यम् । तदभावात्-अनारोपितसन्तासम्बन्धबुद्धभा बुद्धिस्तदभावो भावस्य सर्वे- साऽनुव्यवसीयते न्यायलीलावतीप्रकाशविवृतिः च स्वभाव एव नियामक इत्यर्थः । अभावविषयत्वेन चेति । यद्यपि परकया बुद्धिरभावविषयत्वेन परे. णानुव्यवसीयत इत्यपि नाध्यक्षसिद्धं, स्वीया बुद्धिश्च किञ्चिद्भा वविषयत्वेनापि नानुव्यवसीयत इत्यव्याप्तिः, तथापि स न प्रमेय इत्यादिसामान्य प्रकारकबुद्धियथा सकलभावविषयत्वेनानुव्यवसीय तेन तथा भावादिसमतया तस्य बुद्धिस्वरूपत्वादित्याशयः । ए. वश्च यद्यपि सत्तासम्बन्धबुद्धिविषयत्वमिति यथाश्रुतमूलमेव सभ्यक्, तथापि तत्रैव प्रमाणत्वेना नुव्यवसायपर्यन्तमुक्तम् । न चेयमनारोपि तेति मूलम् । अनारोपितरूपा प्रकृते न विवक्षितत्यर्थः । अनारोपिते. ( १ ) बुद्धिविषयत्वं ताथदिति विवृतिकारानुमतः पाठोऽत्र ब्रष्टव्यः ।