पृष्ठम्:न्यायलीलावती.djvu/८७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठामरण-सर्विवृतिप्रकाशोहासिता ७९९ पस्याभावो विरोध्येव न यत्रैतादृशसंवेदनं (१) नत्रैवान्वय न्यायलीलावतीकण्ठाभरणम् क्षणतया वा । कथं विरोधीत्यत आह न यत्रेते | विरोधाभात्रे तद्- व्यायलील वतीप्रकाशः वात् । तावता यत्सिद्धं तदाह तथाचेति । न यति । यत्राभावे पता. दृशं सत्तासम्बन्धविषयक सम्बेदनं नास्ति सोऽभावः सनासम्बन्ध. धीविरोध्येच अन्वन ननु भावनिष्ठ रोपेऽभावनिष्ठाना रोपे वा अनु. गतभावन्वाभावत्वधर्मग्रहं विना अन्वयव्यतिरेकयोः कथमवगमः । मैवम् | तृणारणिमणिन्यायेन व्यक्तावन्वयव्यतिरेक ग्रहसम्भवात् । तेन सत्तासम्बन्धज्ञानविरोधिवकारशून्यत्वं भावत्वम्, यनिष्ठतया यस्मिन् धर्मे भासमान यनिष्ठा सत्ताप्रकारिका विषयता न भवति स सत्ता- मानविरोधी प्रकारः । यद्वा सत्ताविशेष्यत्वं भावत्वम्, यथात्मनि ज्ञानं समवायेन विशेषणं विषये च स्वरूपेण, तथा द्रव्यादित्रिके समवायेन सत्ता विशेषेणं सामान्यादा स्वरूपेण सत्प्रत्ययस्योभयत्र तुल्यत्वात्, सामान्यादौ सत्तासमवाये बाधकादिति सम्प्रदायविदः | समवायवृ. त्तिरेव भावत्वम्, सा द्रव्यादित्रि के आधारतारूपा सामान्यावशेषयोः प्रतियोगित्वरूपा समवाये च स्वरूपमेव | नचैवमननुगमः, वृत्तीनां अपि समवायस्यैकत्वात् । यद्यपि यथाकथञ्चिद्भावेऽपि समवाय. न्यायलीलावतीप्रकाशविकृतिः ति। अनारोपित सत्तासम्बन्वबुद्धीत्यर्थः । विरोधित्वं सत्ताविरहव्या. व्यत्वेन ज्ञायमानस्य वा विवक्षितं, स्वरूपेणैव वा ज्ञायमानस्य ? आद्ये सामान्यादावतिव्याप्तिरन्त्येऽसम्भवः, तमः सदितिप्रतीति दशायामपि प्रागभावादिज्ञानसत्त्वादित्य रुचेराह सत्तेति । परम्परा. सम्बन्धविषयत्वेन भ्रमत्वेन वा सामान्यादौ सत्प्रत्ययस्योपप सेर्न स्वरूपसम्बन्धे समानमन्यथा तमः सदितिप्रतीत्यऽभावेऽपि सठाया: स्वरूप सम्बन्धकल्पनेऽतिप्रसङ्गताद्वस्थ्यादित्यरुचिमावि- करोति सम्प्रदायविद इति । आधारत्वप्रतियोगित्वा भेदात्मकान्यतमस स्वघेनेति शेषः । अत्रापि सम्बन्धानामन्यान्यत्वेनानुगमे द्रव्यादीना. ( १ ) संवेदनमित्त प्रा० १० पाठः |