पृष्ठम्:न्यायलीलावती.djvu/८७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावती व्यतिरेकनिद्धेः । तथा चैतदेव साधर्म्य सैव च बुद्धिस्तदा- लम्बन संवेदिका, विरोधात् । न च बुद्ध्यन्तरेण व्यवस्था, • न्यायलीलावतीकण्ठाभरणम् बुद्धेरभावप्रसङ्गात् | एतदेवति । लृत्तासम्बन्धाद् विषयत्वं सत्ताप्रका- रकज्ञानविषयत्वम्, सत्तावुद्धिविरोधिप्रकारानवच्छिन्नत्वं वा भावत्वं तदेवास्तित्वमित्यर्थः : यद्वा सचाविशेष्यत्वं भावत्वं समवाय एवानु गतभावत्वं, स च द्रव्यादित्रये आधेयतया सामान्यविशेषयोः प्रतियो गितया | ननुनला बुद्धिः स्वःय गांचरयति बुद्धन्तरेण च तद्ब्रद्देऽन वस्थेति कथं तनादायैतत्साधयै स्यादित्यत आह नचेति । प्रमेयं वाव्यमितिव्याप्तिग्रहे यथा सामान्यलक्षणया स्वस्यापि वाच्यत्वं न्यायलीलावतीप्रकाशः सम्बन्धोऽस्ति. तथाप्युक्तक्रमेण नियमः । यद्वा द्रव्यादिषडन्यतमत्वं भावत्वम् । यद्धा स्वभावभर एच भावत्वम्, स च वैधर्म्यभेदः, वैध चाभावावृत्तिव्यत्वघटत्वादिधर्म इति वयम् । साधर्म्यमिति | षण्णामिति शेषः । नन्वस्तीतिबुद्धिः स्वस्यापि अस्तीतिबुद्धिविषयत्वं न गोचरय- ति अनवस्थापत्तेः, तथाच तस्या बुद्धे कथंमतत्साधर्म्यमित्याह व ते । यथा प्रमेयत्ववाच्यत्वव्याप्तिग्राहक प्रमाणं स्वरयापि प्रमेयत्व वाच्यत्वे गृह्णाति, तथाऽस्तीतिबुद्धिविषयत्वग्राहकं सामान्येऽपि न्यायलीलावतीप्रकाशवितिः मेव तथाऽनुगमोऽस्त्वित्यरुत्रेस्तथैव सिद्धान्तयति यद्वा द्रव्यादीति । द्रव्यादिषडन्योन्याभावभिन्नत्वमेव भावत्वमित्यर्थः । अन्योन्यामा वात्मकवैधर्म्यविशेषोपदानेऽपरितुष्यन् सामान्यत एवाह यद्वा स्वभा वभेद एवेति । तथाचा भावावृत्तिधर्मवत्वमेव भावत्वम्, अभावत्वं च द्रव्यादिषडन्यत्वमेव, वैधर्म्याणां चाभावावृत्तित्व मेवानुगमकमिति भावः । वयं तु प्रागभावत्वादिकं स्वरूपेणैव सत्ताभानविरोधि, न च समः सदिति प्रत्ययानुपपत्तिः, दोषप्राबल्येन ज्ञानमवधूयापि प्रमो. स्पत्तेरत पवाम्यत्र प्रागभावादिशाने न सत्ताज्ञानमिति सत्ताभानविरो धितावच्छेदकरूपवस्वमेव भावत्वमिति प्रागुकमेव सम्यगिति प. श्यामः । अस्तीतिबुद्धिरिति । अस्तीतिबुद्धिविषयकत्वग्राहकं प्रमाण-