पृष्ठम्:न्यायलीलावती.djvu/८७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ७९७ सर्वासामस्मदादिभिग्वेदनान | योग्यतायाः व्यावृत्तरूपानति रेकादिति चेन् । न । प्रमेयत्ववाच्यत्वनियमसम्वेदनवत् सामान्येनास्वापि स्फुरणात् | ज्ञेयत्वे च ज्ञानजातीयं तावेदकम् ! तेन यदुवदनं तदपि नाहगेव, अन्यथा तत्रानुगतवेदनानुपपत्तेः । मच सम्बन्धं त्रिनेत्यनुवृत्तिव्यानृत्योस्तुल्यम् ज्ञेयोऽयमिति DE PA न्यायावतीकारणम् प्रमेयत्वं परिच्छिनात तथा घटादो सद्बुद्धिविषयत्वं परिच्छिनात्त प्रमाणं तस्वः अपि बुद्धेन परिच्छिनति सामान्यलक्षणया च स्व प्रकाशमिध्यन पत्रात्यह प्रयति । शेयत्वमपि परम्परालम्बद्धं ज्ञा- नत्वमेवानुगतत्याहयाव इति । | ज्ञानजातीयेन यदुपाहतं तदपि ताहगेवानुगतमित्यर्थः । तथाच विषयत्वानुगमकृतो न दोष इति भावः । अनुगतवेदनति । ज्ञातोऽयं ज्ञानमित्यनुगतवेदनानुपप- त्तरित्यर्थ: । ननु विषयेषु सम्बन्धं विना ज्ञानत्वमुपाधिः कथं स्या दित्यत आह सचेति | ज्ञानत्वलक्षण उपाधिः सम्बन्धं समवायं विना पि विषयेषु परम्परासम्वन्धेन दण्डिपुण्डत्ववदतुगतं सत् यत्रानु भवस्मृतिसंशयविपर्ययादिषु तदनुवृत्तिर्वत्र व घटापटार्दिषु तम्ब व्यावृत्तिस्तत्र तुल्यमेव साधर्म्यमित्यर्थः । अपरव्याख्यानमन्यत् | यद्वा यथा सद्बुद्धिविषयत्वं भावत्वमेवास्तित्वम्, तथा ज्ञेयत्वमपि ज्ञेयोऽय मितिबुद्धित्रियत्वमेवेत्या ज्ञेयोऽयमिति । अत्रापि सामान्यतस्तत्रास्या न्यायलीलावतीप्रकाशः तथात्वं विषयीकरोतीत्याह प्रमेयत्वेति । अतएव ज्ञेयत्वे साधर्म्ये तत्रे. व तदभावादिति दूषणमपास्तम् | भावत्वाभावालामानाधिकरण. ज्ञानविषयत्वं शेयत्वमभावव्यावृत्तं कथमनुगतमुपधायकज्ञानव्यक्ती- नामननुनमादित्यत्र समाधानमाह ज्ञेयत्वे चेति । तेन-ज्ञानत्वविशिष्ट. ज्ञानजातीयेन, ताडगेव- अनुगत मेच, परम्परा सम्बद्धज्ञानत्वेनैवानुगम इत्यर्थः । अन्यथेति । ज्ञातोऽयं ज्ञातोऽयमित्यनुगत वेदनानुपपत्तेरित्यर्थः। स चेति । स च ज्ञानलक्षण उपाधिः व्यावृत्तावभावे विशिष्टव्यवहारे था न्यायलीलावतीप्रकाशविश्वतिः मित्यर्थः । क्वचित्पाठ एव तथा । स चेति । सत्तालक्षण उपाधिर-